________________
६. जिनवन्दनफलाधिकारे सेदुवकाख्यानकम्
तं कुर्वतं हट्टं, नरनाह्ऽभासवत्तिणो अन्ने | चिंतंति कुणइ देवो महापसायं दियम्स जओ ॥७६॥ तो म्हेविय एवं भोयण-सयणः -ऽऽसणेहिं पृएमो । पासट्टिएहिं रन्नो पओयणं जायए जेण || ७७ || इय चितिगते विहु नियगेहे भायणं निमंतेउं । दीणार-वत्थजुयलं च दक्खिणाए पयच्छति ||१८|| सो 'तारिसलाभाओ संजाओ रिद्धिसंजुओ अइरा । पुत्ताइसतईए वि क्रिमवि विद्धिं समनुपत्तो ||१९|| एवं दक्खिणलोभागिहे गिहे उचमित्त भुंजतो । कोढेण समभिभूओ तिव्वेणमजिण्णसभावा ||८०|| फुवं व तहवि रन्नो भायणमग्गासणे टिओ कुगड़ । परिसडियंगुलि - नासाविवरो निम्संकिओ संता ॥८१॥ दट्टण तारिसं तं भयाउ मंतीहिं पभणिओ राया। एसो हु महारोगो वाढं संचरणसीला ति ॥८२॥ तो वारिज्जउ एसो भोयणमग्गासणम्मि कुर्वतो । एयट्टाणं पुत्ताण को वि ठाविज्जए जोगो || ३ || पडिवन्ने रन्ना एवमत्थु भणिओ स मंतिवग्गेण । पुत्तेण तुज्झ निवमंदिरम्मि भोत्तमेाहे ॥ ८४ ॥ तेणाचि निययपुत्त पट्टविओ भोयणाइकज्जम्मि | चिट्टद्द उब्विग्गमणो रोगक्कतो सयं तु गिहे ||२५|| वड्ंते पुण रोगे लज्जंतेहिं सुएहिं तम्स बई । काराविडं कुडीरं मुन्हाओ तं च दणं ॥ ८६ ॥ थुक्कति भतस्स वि न चेव वयणं कुणंति गासं पि । दूरट्टियडुंबम्स व छाइयनासा पयच्छति ॥८७॥ चिंतइ सो नियचित्ते मज्झ पसाएण एरिसा रिद्धी । संपत्ता जेहि पुणो वि चिड़ियं तेसिमेरिसयं ॥८८॥ पेच्छ अहो ! निल्लज्जा पुत्ता मामवि परिभवंति सया । ता नूणमविण्यफलं सिरम्मि पाडेमि एयाणं || ९|| इय चिंतिऊण भणिया निव्विन्नो जीवियस्स हं पुत्ता ! | काऊण कुलायारं वंछामि सजीवियं मोत्तु ॥९०॥ तं सोउं जइ जीयं छड्डइ सिग्धं तओ भवे लट्टं । इय मिणा प्रभणिति ताय ! जं भणसि तं करिमो ॥ ९१ ॥ जंप पुत्ता ! गोते अम्ह कमो एरिसो सबंधूणं । जं मंतहुणियछागो दायवो मरणकामेहिं ॥ ९२ ॥ तो आणित्तु समप्पहपमुमेगं मज्झ सुंदरावयवं । जेणऽप्पणी हियत्थं करेमि वियरय सबंध ||९३ ॥ आणि तेहिं बद्धो तस्स कुडीरम्मि छगलगो चलवं । विप्पो वि सरीरमलं उचट्टिय भोयणेण समं ॥ ९४ ॥ पइवासरं पयच्छइ मलस्स संतेणं थोवकालेण । पडिसडियरोमराई संजाओ तारिसी चेव ||९५|| नाउं सवंगेसुं विप्पो रोगं पसुम्मि संकतं । हणिऊण तओ पच्छा समप्पिओ निययपुत्ताणं ॥ ९६ ॥ अमुणियतच्चेट्टेहिं भुत्ते तेहिं पशुम्मि सो भणइ । अहयं कत्थइ तित्थे हड्डिस्सं जीवियं वच्छा ! ॥९७॥ जेण पुणो न सरीरं संजायइ मज्झ एरिसं कह वि । इय भणिऊणं गेहाओ निग्गओ हिट्टचित्तो सो ॥ ९८ ॥ गच्छंतो य पविट्टो कंतारं अग्गम हिसिसंकिन्नं । करि - सीहदा रहरिकमलसंकुलं रायभवणं च ॥ ९९|| तत्थ य हिंडणं तेणं तिसिएण रन्नमज्झम्मिं । दिट्टो अहदीहदहो बहुतरुछन्नप्पएसम्मि ॥ १०० ॥ तीरट्टियतरुनिवडियफल-पत्त-पसूणएहिं जत्थ जले | संजायं काढियकत्थसन्निभं गिम्हावे || १०१ ॥ तं दधुं उल्लसिओ निहिला भेणं दरिद्दपुरिसो व्व । तण्हावोच्छेयकए पीयं अह पाणियं तेण ॥ १०२ ॥ जह जह सो पियड़ जलं तह तह संजायए विरेओ से । सद्धिं किमहिं तो तेण थावदिवसेहिं संजायं ॥ १०३ ॥ ओसहसारिच्छेणं तस्स सरीरं पुणन्नवावयवं । दद्धुं सदेहसंपयमह चिंतइ नियमणे एयं ॥ १०४ ॥ एयं देहस्स सिरिं गंतुं दरिसेमि निययपुत्ताणं । पेच्छामि जारिसी तेसि संपयं दु बुद्धीणं ॥ १०५ ॥
I
इय चिंतिऊण पत्तो पुरी जणणं स पञ्चभिन्नाओ । पुच्छंति तुज्झ कुटुं अवणीयं केण अइभीमं ? || १०६ ॥ सो जंपइ देवीए वणे समोलग्गियाए तुट्टाए । एसो मझं रोगो अवहरिओ वदिवसेहिं ॥ १०७|| सलहिज्जेतो नयरीजणेण पत्तो गिहं सुए दट्टुं । जंपड़ अणुहवह फलं अविणयतरुणा मह कयस्स || १०८ || किं ताय ! तए विहियं एवं अम्हाण ? भइ सो बाढं । पुत्ता भणति हा ताय ! किं तए एरिसं विहियं ? ॥ १०९ ॥ जं अम्हमवत्थमिमं का ऊण गओ तमेरिसं पत्तो । देहस्स सिरिं ता किं न लज्जिओ जणयभावम्स ? ॥११०॥
१. तारिसभावाश्रो - रं० ।
Jain Education International
For Private
Personal Use Only
११७
www.jainelibrary.org