________________
१०८
आख्यानकमणिकोशे
अज्जु सक्ख सूरु अज्जु सुंदरु सुबिहाणउं, अज्जु पसत्थर वारु अज्जु वासरु सुपहाणउं । • अज्जु नोह ! नक्खत्त जांगु तिहि करण विसिट्टउ, दुल्लहदंसण भावसारु जं तुह मुहु दिट्टउ ||२३|| एवं थोऊण जिणं उवविट्टो जोडिऊण करजुयलं । धम्मकहापज्जंते पासजिणो पुच्छिओं एवं ||२४||
किं सामि ! कयं सुकयं भवम्मि पुग्वे मए जमेसा मे । रायसिरी ? तो कहिया पुत्र्वभवा भयवया तस्स ||२५|| जह नवफुल्लेहिं तए जिणपडिमा पूइया तओ सुकयं । संजायं तेणसा रिद्धी तुह असरिसा जाया ||२६|| तं सोड तेणावि हु जाईसरणेण जाणियं सव्वं । एयं पुण इय गाहाए पभणियं केइ बुहेण ||२७|| नवसयस हम्स- नवकोडिसामिओ दविण-कणय-रयणाणं । नवगामलक्ख- नवनिहिवई य नवफुल्लओ जाओ ॥ २८ ॥ नमिऊण जिणं गंतूण राहु [ · ] भुंजिऊण रायसिरिं । अहिसिंचिऊण कुमरं रज्जे पुणरवि य पत्तस्स ॥ २९ ॥ पासजिणस्स सासे पञ्चइओ चरियचारुतवचरणी । मरिऊण पंचपंचुत्तरेसु सो सुरवरो जाओ ||३०|| ॥ समाप्तं नवपुष्पकाख्यानकम् ॥२६॥
इदानीं पद्मोत्तराख्यानकमारभ्यते । तश्चेदम्
वाणारसीए सुरवरतरंगिणीतीरविहियसोहाए । संखसियदंतपंती संखो नाइत्तगो तत्थ ॥ १ ॥
तस्साऽऽसि हिप ओयणपभूयपत्रमारधरणधुरधवलो । गुणवंतो थिरचित्तो कुलउत्तो नंदणो नाम ||२|| अह अन्नया य नाइत्तगस्स कज्जेण कम्मि वि पएसे । गंतूण पडिनियत्तो सिसिरजलं नियइ परमसरं ॥३॥ फलिह्मणिघडियकुट्टिमतलं व तेलोक्कलच्छिभवणस्स । तूलीतलं व जलदेवयाए सयणत्थमच्चत्थं ॥४॥ सारयजलहरखंडं व निवडियं पडिनिहिं व गयणस्स । मुउरो व्व दिसिवहूणं सियायवत्तं व फणिरन्नो || ५॥ परपयपूरियं पहु विलसिरछच्चरणपंतिपरिकलियं । संखसहस्समुहं पि हु असंखजलयरसमायन्नं ||६|| बहुलहरिपरिगयं पि हु नहरिमा लाविलास रमणीयं । नीरुयजलयरजुयमवि सरोयसत्ताहिगयमज्झं ||७|| मी जुयं गयणं पिव रहवररयणं व चारुचक्कजुयं । तिदिवं पिव सुरसहियं सविलासं तरुणिवयणं च ॥ ८ ॥ तो तत्थ सिसिरनीरे मग्गपरिस्समपणासणनिमित्तं । मज्जंतएण तेणं दिट्टं लट्टं सहसपत्तं ||९|| मयरंद्रमत्तमहुयर मणहर झंकारबाहिरिय दियंतं । घेत्तृण तयं रंगंतलहरमुत्तरइ जाव सरं ॥ १०॥
तो निययरूवउ वह सियअमररमणीहिं चउहिं कन्नाहिं । भणियमिममुत्तमस्स य कस्स वि जोगं ति तं सोउं ॥ ११ ॥ सो चिंतइ नायत्तइसंखो मह उत्तमो तओ तस्स । अप्पेयव्वं तत्तो पत्तो नायत्तइम्स गिहे ||१२|| सो तस्स तं समप्पइ जंपइ नाइत्तगो वि तं दट्टुं । उत्तममुत्तमजोग्गं तं सोउ नंदणो भगः ||१३|| मह उत्तमो तुमं चिय तो संखो भणइ मम वि सुविसिट्टो । सेट्ठी उत्तमठाणं ता तम्स इमं समप्पेमो ॥ १४ ॥ तो जंति गिहे ते दो वि सेट्टिणी जाव तं समप्पंति । तेण वि वृत्तं जुत्तं उत्तममिममुत्तमस्सेव ॥१५॥ नायत्तइ- नंदणया तमुत्तमो जाव तं पयंपंति । वज्जरइ तओ सेट्टी अम्हाणं उत्तमो मंती ॥ १६ ॥ सव्वें वितओ गंतूण मंतिमंदिरमिमं अमच्चस्स । अप्पंति सो वि उत्तममुत्तमजोग्गं समुल्लवद्द् ||१७|| जंपति ते वि अम्हाणं उत्तमो तं तओ भणइ मंती । अम्हं तुम्हाणं पि हु नरेसरो उत्तमं पत्तं ॥ १८॥ ता तस्स समप्पेमो इय जंपिय ते गया नरिंद्रपुरो । विहियपणामा उवणिति राइणो तं सहस्सदुलं ॥ १९॥ अह आह महाराया उत्तममिममुत्तमम्स होइ त्ति । सोऊण इमं जंपति ते वि तं उत्तमो अम्ह ||२०| तो जंप इवई कमकमलमहं पि जेसि पणमामि । ते उत्तम त्ति ता नाणगन्भसूरीण उवणेमो ॥२१॥ मयपाणमत्तछच्चरणरुणुझुणारावमणहरं तत्तो । आरुहिय गंधसिंधुरसंधं सद्धिं मुबुद्धीहिं ॥२२॥ नंदण - नायत्तइ- सेट्टि मंतिपभिर्हि पउरलोएहिं । नीहरिओ नरनाहो सूरीण सयासमणुपत्तो ॥ २३ ॥
१. नाहु ! - २० । २. णमुत्त० – रं ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org