________________
३. शीलमाहात्म्यवर्णनाधिकारे सुभद्राख्यानकम् अह अन्नया य दट्टण गरुयवेरग्गकारणं किं पि । सा साहुणीसयासे पव्वइया विहियतव-चरणा ।।११७।। मरिऊण समुप्पन्ना विमाणवासम्मि अमररूवेण । तत्तो चुया समाणी कमेण पाविहिह सिद्धिमुहं ॥११॥
रोहिण्याख्यानकं समाप्तम् ॥१५॥ इदानीं मनोरमाख्यानकस्यावसरः, तच्च नमस्कारफलवर्णने सुदर्शनाख्यानके भणिप्यत इति क्रमागतं सुभद्राख्यानकमारभ्यते । तञ्चदम्
अंगाजणवयचूडामणि ब्व पायारपरिगया आसि । चंपा नामेण पुरी सिरीए सिंगारगेह व्व ॥१॥ तत्थऽस्थि विजियसत्तू जियसत्तू नरवई नयनरिंदो । जिणसासणाणुरत्तो जिणदत्तो नाम सेट्टी वि ॥२॥ तस्सऽस्थि पवरदुहिया दुहियाण दुहाण दलणदुल्ललिया । ललियकर-चरणकमला कमलालंकियतणुलया य ॥३॥ सच्छासया मुभद्दा नामेण मणुन्नसीलकुलभवणं । जिणचलणकमलसेवापरायणा रायहंसि व्व ॥४॥ सा अन्नया कयाई कीलंती नियगिहम्मि सच्छंदं । दिट्ठा तच्चन्नियभत्तसेट्टिसुयबुद्धदासेण ॥५॥ तं दट ट्रण विचितह तच्चन्नियसावओ निययचित्ते । एयाए अहो ! रुवं मोहइ भुवणत्तयजणं पि ॥६॥ ता किं एसा पायालकन्नया ? पणइणी अह भवस्स ? । किं वा वम्महदइया ? उआहु अमरंगणा का वि? ॥७॥ एवं विचिंतयंतो विद्धो वम्महसरेण हिययम्मि । तव्वरणत्थं पेसइ नियपुरिसे नियगिहे गंतुं ॥८॥ काउंजिणदत्तो वि हु पडिवत्तिं ताण पुच्छए कजं । सिटुं च तेहिं सव्वं भणियं तो सेट्टिणा एवं ॥२॥ तम्मि कुल-रूव-जोव्वण-लावन्नाई समग्गम वि अस्थि । होज परमवरधम्मत्तणेण नेहो न एयाण ॥१०॥ अवरोप्परं पि कलहो होही सयधम्मसंथवेण सया । ता नियधूयं न हु देमि तेहिं तो बुद्धदासस्स ।।११।। गंतं गिहम्मि कहियं तं सोउं सो वि चिंतए हियए । मायाए सावयत्तं सिक्खेमि अहं इमीए कए ॥१२॥ साहुसमीवे गंतुं तयणु इमो पणमिऊणिमं भणइ । मह कहह निययधम्मं भयवं ! भवभमणभीयस्स ।।१३।। तो साहहिं समग्गो कहिओ जिणनाहदेसिओ धम्मो । सो वि तयं पडिवजह भवोहभीओ व्व कवडेणं ॥१४॥ तस्साणुदिणं जिगनाहधम्मसवणेण भावियमणस्स । सम्मं चिय परिणमिओ मणम्मि जिणदेसिओ धम्मो ॥१५॥ तो वंदिउ मुणिंदे पभणइ भयवं ! सुणेह मह वयणं । पडिवन्नो जिणधम्मो आसि मए कन्नयाकज्जे ॥१६॥ इहि सो च्चिय धम्मो परिणमिओ मज्झ सुद्धभावेण । सम्भावो संजाओ कवडं चिय पुव्वपुन्नेहिं ॥१७॥ ता अन्नं पि हु भयवं ! कहेह तो मुणिवरेहिं सव्वं पि । बारसविहे वि सावयधम्मे सम्म स सिक्खविओ ॥१८॥ जाओ विसिट्ठसड्डो गाढं जिणसासणम्मि अणुरत्तो । जिणपूयण-गुरुवंदण-सज्झाय-ज्झाणउज्जुत्तो ।।१९।। एवंविहसावयगुणसंपन्नो जाव ता सयं चेव । दिन्ना जिणदत्तेणं नियधूया बुद्धदासम्स ।।२०।। महईए विभूईए परिणीया तेण हिट्टहियएण । तो उवभुंजइ एसो विसयसुहं तीए संजुत्तो ॥२१॥ अह अन्नया कयाई भणिओ जामाउएण जिणदत्तो । मोकलसु नियं धूयं नेमि जहा निययगेहम्मि ॥२२॥ तो जंपइ जिणदत्तो तत्थ गयाए इमाए तुह सयणा । दाहिस्संति कलंक विप्पडिवत्तीए धम्मम्स ॥२३॥ तो आह बुद्धदासो इमीए भिन्नं गिहं करिस्सामि । तो जिणदत्तेण सुया सम्माणेऊण पट्टविया ॥२४॥ नीया य निययभवणम्मि तेण नवनहनिभरमणेण । दिन्नं भिन्नं भवणं तीए तओ बुद्धदासेण ॥२५॥ तयणु सुभद्दाभवणे मुणिणो निच्चं पि भत्त-पाणट्टा । पविसंति वहंति पुणो पओसमियराणि तीए तओ ॥२६॥ अक्खंति बुद्धदासम्स भाउजाया इयाणि मिलिऊण । तुह दइया दुस्सीला चिट्ठइ जम्हा जईहिं समं ॥२७॥ निसुणित्तु तओ नियकन्नकडुयवयणाणि भणिउमाढत्तो । मा एरिसं पयंपह संभवइ न एयमेईए ॥२८|| अवि नहयलाओ निवडइ रविरहरयणं कहं पि दिव्ववसा । तह वि सुभद्दा सीलम्स खंडणं कुणइ न कया वि ॥२९॥ अवि उप्पज्जा गयणंगणम्मि वियसंतकमलवणसंडं। तह वि सुभद्दा सीलम्स खंडणं कुणइन कया वि ॥३०॥ अवि कहवि जए जायइ पुत्तो वंझाए विहिनिओगेण । तह वि सुभद्दा सीलम्स खंडणं कुणइ न कया वि ॥३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org