SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ग्रन्थानुक्रमः 1-30 १-३७० १-२ २-३ ३-१७ ४-७ प्रस्तावना (सम्पादकीय) Introduction : Dr. U. P. Shah मवृत्तिकस्य आख्यानकमणिकोशस्य विषयानुक्रमः मङ्गलमभिधेयादिप्ररूपणं च । दानादिधर्मोपदेशः । १. बुद्धिवर्णनाधिकारः। औत्पत्तिक्यादिबुद्धि-तद्विषयकदृष्टान्तानां च निर्देशः । १. औत्पत्तिकीवुद्धिविषये भरतदृष्टान्तः । सपत्नीमातृसमाचारकरण-शिप्रावालुकोजयिनीनिर्माण-एकस्तम्भप्रासादकरणा-ऽर्धमासान्तरैकमानमेषप्रेषग-तिलमानतैलप्रेषण-मृतहस्तिमरणानिवेदनाद्यनेकप्रसङ्गमयं भरताभिधाननटपुत्ररोहकस्याख्यानकम् । वैनयिकीबुद्धिविषये नैमित्तिकाख्यानकम् । हस्तिपदमात्रदर्शनेन काणाक्षिहस्तिन्यारूढपुत्रगर्भवतीसधवनारीनिरूपकं जलभृतघटभेदनिमित्तेन मातृ-पुत्रसमागमफलप्ररूपकं विनीतभावासादितशिक्षस्य नैमित्तिकशिष्यस्याख्यानकम् । ३. कर्मजबुद्धिविषये कर्पकाख्यानकम् । पद्माकारखातनिजखात्रकलाप्रशंसाश्रवणप्रमुदितस्य चौरस्य, तथा चौरनिर्देशानुसारेण व्रीहिक्षे पगविस्मापितचौरस्य कर्षकस्याख्यानकम् । अत्र चतुर्विशतिधान्यनामानि निर्दिष्टानि । ४. पारिणामिकीबुद्धिविषयेऽभयाख्यानकम् । राजगृहवर्णनं स्कन्धावारवर्णन च । प्रसेनजिद्राज्ञो राज्यार्हकुमारपरीक्षा । स्वापमानशङ्कितस्य श्रेणिकस्य गृहत्यागः । सुनन्दा-श्रेणिकयोविवाहः गर्भाधानं च । श्रेणिकस्य राज्याभिषेकः, अभयकुमारजन्म च । अभयकुमारबुद्धिरञ्जितश्रेगिककारितः सुनन्दायाः नगरप्रवेशः । वीरजिनसमवसरणं देशना च।। कृतराजगृहरोधस्याभयकुमारबुद्धिप्रपञ्चक्षुब्धस्य चण्डप्रद्योतस्य स्वनगरगमनम् । चण्डप्रयोतप्रेषितकृतकपटश्राविकारूपगणिकाकृतमभयकुमारापहरणम् । ९-१० १३-१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy