SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ २. दानस्वरूपवर्णनाधिकारे द्रोणाद्याख्यानकम् सो वि मुणिदाणसद्धाभत्तिभरुभिन्नभूरिरोमंचो। वियसंतवयणकमलो पडिलाहद मुणिवरमुयारं ॥ ८ ॥ पत्ता य रयणदीवं कमेण सुविढत्तभृरिधणनिवहा । तत्तो य पडिनियत्ता पत्ता नियनयरमचिरेण ॥ ९ ॥ विलसंति धणं पालंति परियणं गुरुयणं पि पूयंति । दीणाण दिति दाणं कुणंति मित्ताण सम्माणं ॥ १० ॥ ईसिसमायं धणवइ-धीसरा ववहरंति कालेणं । निययाउसमत्तीए दोणो मरि समुप्पन्नो ।। ११ ।। गयउरनयरे दुप्पसहरायणो सुंदरीए कुच्छीए । तो तीए मुहे दिट्टो सोमो मुमिणम्मि पविसंतो ।। १२ ।। दट्टण तयं सुमिणं हरिसबमुभिज्जमाणरोमंचा । उहित्त विगयनिदा सुमिणं साहेइ दइयम्स ।। १३ ।। राया वि साहइ तओ नियमइमाहप्पमुणियसुविणत्थो । कुरुजणवयनेरचंदो होही पुत्तो पिए ! तुज्झ ॥ १४ ।। एवं होउ ति पयंपिऊण संजायगरुयआणंदा । संपज्जंतसमीहियमणोरहा गन्भमुव्वहह ॥ १५ ॥ अह सा देवी पुतं पसत्थसव्वंगलवखणावयवं । पसवइ पसत्थदियहे नवमासऽद्धट्टमदिणेहिं ॥ १६ ॥ तं च पसरंतनियतणुकिरणकडप्पप्पयासियदियंतं । दटुं सहरिससंभमखलंतपयगमणसंचारा ॥ १७॥ तुरियगमवसविसंटुलरसणारणझणिरकिंकिणिकलावा । वद्धावइ नरनाहं पियंकरा दासचेडि ति ॥ १८ ॥ तव्वयणसवणसंजायपहरिसो तीए वियरइ नरिंदो। केऊर-कडय-कुंडल-कंठाहरणायलंकारं ।। १९ ॥ दाऊण कणयजीहं दासत्तं अवणिऊण सप्पणयं । तत्तो वद्धावणयं राया नयरे समाइसइ ॥२०॥ तथाहि किग्जंतविविहरक्खं संपूइज्जंतदेवयसमूहं । कप्पूरमिम्सचंदणरससिंचिज्जंतरन्छोहं ॥ २१ ॥ मुच्चंतगोत्तिवग्गं घोसाविज्जंतअभयदाणं च । दिज्जंतमहादाणं सम्माणिजंतपउरजणं ॥ २२ ॥ पविसंतपाउलगणं पउणीकिज्जंतकणयमयकलसं । उभिजंतसुतोरणमुद्दा विज्जंतविंटलियं ॥ २३ ॥ किजंतमंगलसयं परिवाइजंततूरसमुदायं । हरिसाऊरियनच्चिररमणीतुटुंतहारलयं ॥२४॥ एवं बद्धावणयं काउं सुपसत्थबारसमदिवसे । तस्स कुरुचंद नामं विहियं सुमिणाणुसारेणं ॥ २५ ॥ अणुदियहं गहियकलो वट्ठतो सह गुणेहिं तो कुमरो । तरुणियणमणभिरामं संपत्तो जोव्वणारंभं ।। २६ ॥ तं कैइविवाहकम्मं वसुंधराभारबंधुरं नाउं । पवज्जकजसज्जो रज्जे राया निवेसेइ ॥ २७॥ जाओ य महाराओ पुडुपयडपयावपत्तमाहप्पो । दरियारिमत्तमायंगकेसरी केलिकुलभवणं ॥ २८। एत्तो य वसंतपुरे सुधणो मरिउं वसंतदेवो ति । सेट्टिसुओ संजाओ संपत्तो जोव्वणं परमं ।। २९ ।। कत्तियपुरम्मि रम्मे धणओ मरिऊण कामपालो ति । उप्पन्नो सेट्टिसुओ कलाकलावेसु अइकुसलो ॥ ३० ॥ धणवइजीओ मरिउं मइरानामेण संखनयरम्मि । उप्पन्ना सेट्ठिसुया आरूढा तारतारुन्नं ॥३१॥ मरिउं धणीसरो विहु जाओ य जयंतियाए नयरीए । रूयजुया सेट्टिसुया मणोहरा केसरा नाम ॥ ३२॥ इओ य खर-करह-वसह-वाहणसणाहबहुसत्थसंजुओ पत्तो । नयरीए जयंतीए वसंतदेवो वणिजेण ॥ ३३ ॥ एत्थंतरे वसंतो संपत्तो सह अणंगवीरेण । कुव्वंतो भुवणयलं परव्वसं कुसुमबाणेहिं ॥ ३४ ॥ तथाहि कामीहिं समं कुवंति महुयरा जत्थ सुरभिमहुपाणं । अंदोलएण सद्धिं अंदोलइ पहियजणचित्तं ॥ ३५ ॥ विरहिणिसासेहिं समं सोवचया मलयमारुया जाया । सह सिंगारजणेणं साहीहिं कओ कुसुमबंधो ॥ ३६ ॥ सद्धि पउत्थ वइयादु हेहिं दियहा य वडिउंलग्गा । 'उज्जंभिओ व मयणो सह कुसुमरएण भुवणयले ॥ ३७॥ सह मिहुणसुरयकृइयसरेण कृयंति कोइलकुलाइं । उवलद्धमहुसमागमपियाहिं सह हसइ वणराई ॥ ३८ ॥ १. नहचंदो रं० । २. ०६ालिज्जंत रं० । ३. कृतविवाहकर्माणम् । ४. उज्जंभिउ व्व २० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy