SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ २. दानस्वरूपवर्णनाधिकारे धनाख्यानकम् जाया त महंता पीई दोण्ह वि परोप्परं ताण । एसा अभयम्स सुए भणिया परिणामिया बुद्धी || २७७ ॥ एवंविहाणि बहुयाणि अप्पणा कट्टसिट्टिमाईणि । परिणामियबुद्धीए वियाणियत्र्वाणि नायाणि ॥ २७८ ॥ ॥ अभयाख्यानकं समाप्तम् ॥ ४ ॥ इत्थं मनोभिमतकामभृतां नराणां श्रेयान् वसंततिलका कृतिमादधानः । विष्वक्युपत्र निचयः सुमनोभिरामश्छायान्वितो जयति वुद्धिकृतः प्रपञ्चः ॥ १ ॥ ॥ इति श्रीमदाघ्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे बुद्धिप्रपञ्चवर्णनः प्रथमोऽधिकारः समाप्तः ॥ १ ॥ [ २. दानस्वरूपवर्णनाधिकारः ] बुद्धिमद्धिनादिके धर्मे प्रवृत्तिर्विधेया इत्युक्तम् । अतस्तमेव चतुर्विधं दानादिकं धर्मं विभणिपुस्तत्रापि गृहस्थानाश्रित्य विशेषविधेयतया दानधर्म प्रथमं तावदाह- आरंभपवत्ताणं गिहीण बहुविहपरिग्गहजुयाणं । धम्मस्स पहाणंगं दाणं ता तत्थ जहयव्वं ॥ ४ ॥ व्याख्या—आरम्भः—कृप्यादिकस्तस्मिन् प्रकर्षेण - आदेयबुद्ध्या वृत्ताः - प्रवृत्तास्तेषाम् 'गृहिणी' गृहस्थानां बहुविध:नानाप्रकारः परिग्रहः- धनधान्यादिरूपस्तेन युतानां - समन्वितानां 'धर्मस्य' प्राग्व्यावर्णितस्वरूपस्य प्रधानं परमं अङ्गं कारणं 'दानं ' वित्तवितरणम् । तस्मात् ‘तत्र' दाने 'यतितव्यं' प्रयत्नो विधेय इति गाथार्थः ॥ ४ ॥ कुतः पुनरेतदवसितं यद् गृहस्थानां दानं धर्मस्य प्रधानमङ्गम् इति ? अत आह— सुर-नर- सिवसोक्खाणं मुणिदाणं कारणं जओ जायं । धण-धन्नय-कय उन्नय - दोणाई - सालिभद्दाणं ॥ ५ ॥ व्याख्या– 'सुर-नर-शिवसौख्यानां' देव-मनुज- मोक्षशर्मणां 'मुनिदानं ' यतिभ्यः कल्पनीयवस्तुवितरणं 'कारणं' हेतुः 'यतः' यस्मात् कारणाद् 'जातं' सम्पन्नम् । केषाम् इति ? अत आह-धनश्च- सार्थवाहः धेन्यकश्च - नलनृपतिजीवः कृतपुण्यकश्च -इभ्यपुत्रः द्रोणः - कर्मकरः स आदिर्येषां तत्स्वामिवणिजां ते द्रोणादयः ते च शालिभद्रश्च इभ्यमुतस्ते तथोक्तास्तेषामित्यक्षरार्थः ॥ ५ ॥ भावार्थस्त्वाख्यानकेभ्योऽवसेयः । तानि चामूनि । तत्र तावत् प्रथमं धनाख्यानकमाख्यायते तच्चेदम् अवरविदेहविलासिणिविलसिर भालयलतिलय सोहिल्लं । आसि सिरिखिइपइट्टियनयरं धणरिद्धजणकलियं ॥ १ ॥ तत्थथि पुइपालो जियसत्तू पणयसयलभूवालो । रिउरुहिरछडकरालो रणंगणे जस्स करवालो ॥ २ ॥ चलचमरविहियसोहं निद्दलियासेससत्तुसंदोहं । रिउकरडिघड अखोहं सो भुंजह रज्जसमुहं ॥ ३ ॥ तत्थथि सत्सारो दुत्थियजणदिन्नरित्थवित्थारो । घणनाम सत्थवाहो पलंबपुरिपरिहसमबाहो || ४ || १. धान्यकश्भ- खं० रं० । ३ १७ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy