SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३ नो नित्यं जगतीतले किमपि हा हा विद्यते कुत्रचित् सर्व कालकालकण्ठकलितं सर्वत्र संदृश्यते । इत्थं भोगशरीरशून्यहृदयो यः काननेष्वात पत् स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभु || २ प्रोत ङ्ग सुरशैलशस्य शिखरे क्षीरोदधेराहृतेश्वश्वच्चन्द्रकलाकलापतुलितैरम्भोभिरानन्दिताः । जातं यं परिसंगताः सुरवराः संसिक्तवन्तः स्वयं स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ॥ १. समन्ताद्व्याप्तं २. निरन्तरं ५ ध्यानासि प्रहता खिलारिनिश्चयः स्वाधीनतां प्राप्नुवन् स्वच्छाकाशनिकाशचेतनगुणश्वासाद्य यः स्वात्मना । लेभेनन्तमनश्वरं सुखवरं स्वात्मोद्भवं स्वात्मनि स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ॥ Jain Education International यस्य ज्ञानदिवाकरेण दलितं संतामसं सन्ततं ' नो लेभे वसुधातले क्वचिदपि स्थानं भ्रमत्सन्ततम् । लोकालोकपदार्थबोधनकरः सद्दशनातत्परः स श्री वीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ॥ For Private & Personal Use Only | डा० पन्नालाल : साहित्याचार्यः www.jainelibrary.org
SR No.014032
Book TitleMahavira Jayanti Smarika 1976
Original Sutra AuthorN/A
AuthorBhanvarlal Polyaka
PublisherRajasthan Jain Sabha Jaipur
Publication Year1976
Total Pages392
LanguageEnglish, Hindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy