SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 1-131 14. अहिंसाय भूतानां धर्म प्रवचनं कृतम् । यः स्यादहिंसासम्पृक्त स धर्म इति निश्चयः। -महाभारत शान्तिपर्व 109/12 16. न हि पत्र युद्ध कर्तव्या विधीयते । -गीता शांकर भाष्य 2/18 18. गीता-शांकर भाष्य 6/32 17 दी भगवद्गीता एण्ड चेंजिंग वर्ड पृष्ठ 122 18. भगवद्गीता-राणाकृष्ण । -पृष्ठ 74-75 Hindu Ethics सब्वे जीवा वि इच्छंतिजीविउन मरिजिज तम्हा पाणिवहं घोरं निग्गंथा वज्ज्यंतिण-दशवे० 6/11 प्रज्झत्थं सम्वनो सव्वं दिस्स. पाणे पयायए। ण हणे पाणिणो पाणे भयवे राम्रो उवराए ॥ -उत्तरा 6/7 . जे लोग प्रभाइक्खति से अत्ताणं अभाइक्खति । -पाचारांग 13/3 तुमंसि नाम तं चेव जं हन्तव्वं ति मन्नसि, तुमंसि नाम तं चेव जं उज्जावेयव्वति मनसि, तमंसि नाम त चेव जं परियावेयन्वति मनसि । -प्राचारांग 1/5/4 जीवयहो अप्पवहो जीवदया अप्पणो दया होई । भक्तपरिज्ञा 93 . 25. यथा अह तथा एते, यथा एते तथा अहं । अत्तानं उपमं कत्वा, न हनेय्प न घातये । -सुन निपात 3/37/27 । 26. दर्शन और चिन्तन खण्ड 2 पृष्ठ 125 प्रश्न व्याकरण सूत्र 2/21 28. हिंसाए पडिवावो होई अहिंसा --दशव कालिक नियुक्ति 60 295 प्राया चेव अहिंसा आया हिंसत्ति निच्छ पोएसो । जो होई अपमतो अहिंसमो इयरो॥ –ोध नियुक्ति 754 30. पंचेन्द्रियाणि त्रिविधं वलं च, उच्छासनि श्वासमथान्यदायुः । प्राणाः दर्शते भगवभिरुक्तान्तेषां वियोजीकरणं तु हिंसा -अभिधान राजेन्द्र खण्ड 7 पृष्ठ 1228 31. प्रादुर्भाव खलु रागादीनां भवत्यहिसेति । तेषामेवोत्पत्ति हिंसेति जिनागमसंक्षेप । -पुरुषार्थ 44 32. प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा-तत्वार्थ सूत्र 718 33. अभिधान राजेन्द्र खण्ड 7 पृष्ठ 1231 34. उदके वहवः प्राणाः पृथिव्यां च फलेषु च । न च कश्चिन्न तान् हन्ति किमन्यत् प्राणयापतान् । सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् । पक्ष्मणोऽपि निपातेन येषां स्यात स्कन्धपर्ययः ।। महाभारन शान्ति पर्व 16/25-26 35. अज्झत्य विसांहीए जीवनिकाएहि संघड़े लोए । देसिय-हिंसगंत्त जिणे हिंतिलोयदरिसीहिं ।। -प्रौष० नि० 747 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014031
Book TitleMahavira Jayanti Smarika 1975
Original Sutra AuthorN/A
AuthorBhanvarlal Polyaka
PublisherRajasthan Jain Sabha Jaipur
Publication Year1975
Total Pages446
LanguageEnglish, Hindi
ClassificationSeminar & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy