SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ १८ अभिनवटीका सामिकं सुणाती ति सुनखो, बिलायं सदं राती ति विळारो,विवेगेन सत्ते लाति गण्हाती ति बिलारो, महियं सेती ति महिंसो, महियं रवती ति वा महिका। सा अज पच्चत्थिका, ओतुकं, आखु-पच्चत्थिका,मेघा अग्गि पच्चत्थिका, इत्थी इसीनं पच्चत्थिका, मा या-पच्चत्थिका चा ति सम्बन्धो। सेसं उत्तानत्थं एव। अत्थोपि सुविधेय्यो वा ति। इदं गाथाबन्धं सन्धिच्छेदपकासनत्थाय कतं ति अधिप्पायो। इति सन्धिकप्पस्सत्थवण्णनं पठमं। नाम कप्पो ५. एवं परमविचित्तसन्धिकण्डं दस्सेत्वा इदानि नामकण्ड भेदं दस्सेतुं आह—बुद्धो त्यादि। बुद्धो ति बुद्ध-सद्दो, पुम सद्दो, युवा-सद्दो,सन्त-सद्दो,राजसद्दो,ब्रह्म-सद्दो,सख-सद्दो यथाक्कम एतेसं व सा छ अन्तो पुमे येव होती ति बेदितब्बा। निब्बचनं पन एत्थ कत्तब्बं एव। बुज्झति उच्चारीयती ति बुद्धो, बुद्धसद्दो। सेसं विचारेत्वा विग्गहो कातब्बो। बुद्धो च पुमो च युवो च सन्तो च राजा च ब्रह्मा च सखा चा ति समाहारद्वन्दो कातब्बो। च सद्दो पन एत्थ समुच्चयत्थो अधिप्पेतो। यति सद्दो च आदि-सद्दो च देही-सद्दो च जन्तु सद्दो च सत्थु-सद्दो च पितु-सद्दो च अभिभू सद्दो च विदू-सद्दो चा ति पुमे येव होन्ती ति दट्ठब्बा। छ अन्ता नाम अ-कारन्त आ-कारन्ते ई-कारन्त, उ-कारन्त, ऊकारन्त, ओ-कारन्त संखाता होन्ति। ६. एवं पुमलिङ्गादि भेदं दस्सेत्वा इथिलिङ्गादिभेदं दस्सेन्तो आह: कजा त्यादि। तासं पि पदच्छेदो ताव कञा,अम्मा, रत्ति, इत्थी, पोक्खरणी, नदी, ऊरू,मातु,भू,कातब्बो। अत्थो च विग्गहो च पाकटो येव। इत्थियं एव पञ्च अन्ता होन्ति, यथाः आ-कारन्त, ई-कारन्त, उ-कारन्त, ऊ-कारन्त, ओ-कारन्त संखाता पञ्च अन्ता नाम। एवं इथिलिङ्गादिभेदं दस्सेत्वा इदानि नपुंसकलिङ्ग दस्सेन्तो आह—नपुंसके त्यादि। तियन्तं एव नपुंसकलिङ्गा भवन्ति, पद, कम्म, दधि, आयुवसेन विज्ञायती ति। एव-सद्दो पन एत्थ सन्निट्ठापको अधिप्पेतो। तियन्ता ति-अन्त। 'जिनवचनयुत्तम्हि' लिङ्गञ्च निप्फज्जते ततो च विभत्तियो त्यादि सुत्ते अधिकिच्च ‘झलानं इय युव सरे वा' ति सुत्तेन इ-कारस्स इय-आदेसं कत्वा, १. न्य-सो; टी-क्कम्मं; २. टी-धिप्पेतो। ३. कच्चा . ५२; ४. कच्च. निपच्चते-सूत्र-५३ । ५. कच्चा . ५४; ६. कच्च. ७०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy