SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ सुदेवो वस्तु सब्बस्सं समारं (?) सबिन्दु तथा चतुरो अक्खरा पोराणेहि बन्धिता अत्थि, तं यथाः च, भ, क, सा, तिः चज दुज्जनसंसग्गं भज साधु समागमं कर पुञ्ञ अहोरत्तिं सर निच्चं अनिच्चतं ति ( ? ) तेसं अत्थो अतिविय पाकटो येव । ३. एवं द्वेतालीसक्खरे पञ्च वग्गे कत्वा गाथाबन्धने च दस्सेत्वा इदानि पुब्बलुत्त पर लुत्त सरानं भेदं दस्सेन्तो आहः सरे हेव त्यादि । तत्थ सरा ति सरन्ति गच्छन्ति पवत्तन्ती ति सरा । तेहि एव सद्दो सन्निट्ठानकरणत्थो अधिप्पेतो । पुब्बे भवा पुब्बा, पुब्बे जाता पुब्बा, पुब्बे पवत्ता ति वा पुब्बा । अदस्सनं लोपो, लुप्पनं वा लोपो, पुब्बञ्च तं लोपञ्चा' ति पुब्बलुतं । पुब्बलुत्तस्स भावो पुब्बलुत्ता तिपि अपरे। वाची ति संख्यावचनं, चतुसट्ठी ति वुत्तं होति । पर लुत्ता परा, परियोसाने लुत्ता परा त्यत्थो । रमा ति संख्यावचनं, द्विपञ्ञासा ति वुत्तं होति । ब्यञ्जनानञ्च आगमट्ठाने वाची, चतुसट्ठी होन्ती ति अत्थो । २ दीधरस्सा च अक्खरा यथा सम्भवा ति आदि सद्देन चेत्थ संयोगक्खरानं लोपं संगय्हति। पुब्बलुत्तपरलुत्तसरानं ब्यञ्जनानञ्चागमं पदच्छेदो कातब्बो । तत्थ पुब्बलुत्तसरा ताव वुचयते, तं यथा: 'तत्रायमादि । पर लुत्तसरा नाम यथा: ' चत्तारो मे भिक्खवे' किंसूध, वित्तं त्यादि । सेसा पन सरूपतो सविज्ञेय्या व, अधिप्पायतो च सुपाकटा येव। १. न्य- लुत्तं; ३. टी-इन्दुरो; ४. एवं पुब्बलुत्त परलुत्तादि भेदं दस्सेत्वा इदानि सन्धिपदच्छेदं दस्सेतुं आह-काकासेना त्यादि। तत्थ पदच्छेदो ताव वुच्चते-को आकासेन आगतो, सो इसि । केन इद्धिं अतिदिस्सति । अरि, अज, आखु, अग्गि, मा, इसिनं, सा, ओतुकं, मेघा, य, इत्थियो ति पदच्छेदो । अरि, अज, आखु, अग्गि, मा, इसिनं, सा,ओतुकं,मेघ, या,इत्थियो ति पदच्छेदो ति अपरे । को ति को जनो, सो इति एव, केन कारणेन, इद्धी ति जाणं, अति बहुतरा, अरी ति पच्चत्थिका, अजा ति एळको, आखू ति उनदूरो, सा ति सुनखो, ओतुकं ति विळारो, मा ति इन्दु, या ति महिका मत्तिकापुञ्जो, उन्दति खनती ति उन्दूरो, सुसुसद्दं नदती सुनखो, ३ Jain Education International १७ २. पी - सो; टी-सरा । ४. टी-पुञ्ज; For Private & Personal Use Only ५. टी-रे । www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy