SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ अभिनवटीका न्ति वुत्तं। कस्मा' अणुकथूलानी' ति पालिया न समेती ति। सच्चं एतं, गाथाबन्धछन्दानुरक्खनत्थं ककारस्स लोपो दट्ठब्बो। ___ अपी ति उपसग्गो, अपि-सद्दो द्विवाचको गरहत्थे रुचिअत्थे ति। वुत्तं हिगरहत्थे रुचि-अत्थे',अपिसद्दो द्विवाचको ति (?)। तेसु रुचि-अत्थो अधिप्पेतो। अयं पन अम्हाकं खन्ति। केचि पन गरहत्थे इच्छन्ति। तं न युज्जति। कस्मा? 'यो कप्पकोटिही पी, ति न पमेतत्ता अपि सद्दो' रुचि अत्थे आचरियेन इच्छितो। तं पन अम्हाकं खन्ति एव समेति। अथ पन अवथा इच्छमाना वीमंसित्वा गहेतब्बा। विदितब्बं वेदितं, बाणं विदति जानाति एताया ति वा वेदि, विदबाणे तपच्चयं। न वेदि अवेदि, न' त्थि वेदि एताया ति अवेदि। नमितुना ति नत्वा आचरियो। सतं धम्मो सद्धम्मो, हनती ति संघो, समग्गं कम्मं समुपगच्छती ति वा संघो। सद्धम्मो च सो संघो चा ति सद्धम्मसंघो। तं ति सम्मासम्बुद्धं। ___तत्थ धम्म-सद्दो पन सामञवचनो धम्मो सभावो परियत्ती ति आदीसु पवत्तति। तेसु पन सभावपरियत्ति इधाधिप्पेतो। सभावपरियत्ति नाम किन्ति चे, मग्गफलनिब्बानसंखातो सभावधम्मो नाम, तेपिटकं बुद्धवचनं परियत्ति धम्मो नामा ति परिहारवचनं कातब्। संघ-सद्दो पन सामञवचनो। चतुवग्गपञ्चवग्गदसवग्गादिके तथा मग्गढे च फलट्ठे च संघ सद्दो पवत्ती ति चोदना। तेसु पन मग्गट्टे च फलट्टे चा ति वेदितब्बा। वुत्तं हि मग्गट्ठा च फलट्ठा च अद्वैवारियपुग्गला, आदितो सत्त सेखा च असेखा अरहा परो। ति (?) बेय्येसू ति विसेसनं, धम्मेसू ति विसेस्यं। विसेसनं नाम बहुतरं नवतिंस विसेसनं तुल्याधिकरणविसेसनं, भिन्नाधिकरणविसेसनं; तुल्याधिकरणविसेसितब्बं, भिन्नाधिकरणविसेसितब्बं, कम्मविसेसितब्बं, कत्तुविसेसितब्बं, करण विसेसितब्बं, सम्पदानविसेसितब्बं, अपादानविसेसितब्बं, अधिकरणविसेसितब्बं, आधारविसेसितब्ध, ओकासविसेसितब्बं, पदेसविसेसितब्बं, भिन्नविसेसितब्बं, अभिन्नविसेसितबं, भिन्नाभिन्न विसेसितब्धं, अनुभूतविसेसितब्बं, जाति ३. तु. अट्ठ. पृ-४८४। १. न्य-सो टी-रुचि; २. पनेत्थ?; यो कप्पकोटीहि पि अप्पमेय्यं, कालं करोन्तो अति दुक्करानि । खेदं गतो लोकहिताय नाथो, नमो महाकारुणिकस्स तस्स ।। सम.पा. I, प्र-३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy