SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ सद्दबिन्दु निपच्चकारस्सेतस्स कतस्स रतनत्तये ।। आनुभावेन सोसेत्वा अन्तराये असेसतो ।। रतनत्तयवन्दनं हि अत्थतो वन्दनक्रियाभिनिप्पादिका कुसलचेतना। सा हि वन्दितब्बवन्दकानं खेत्तज्झासयसम्पदादिताय च दिट्ठधम्मवेदनीय भूता पुराणकस्स कम्मस्स बलानुप्पदानवसेन पुरिमकम्मनिब्बत्तितस्स विपाकसन्तानस्स रोगन्तरायकरानि उपपीलको पच्छेदककम्मानि विनासेत्वा तं निदानं रोगाद'उपद्दवसंखातानं रोगन्तरायानं अनभिनिब्बत्तितं करोति। तस्मा रतनत्तयवन्दनकरणं अत्तना समारभितब्बस्स सत्थस्स अनन्तरायेन सम्पज्जनत्थं बालकुलपुत्तानं वन्दना पुब्बंगमाय पटिपत्तिया अनन्तरायेन उग्गहणादि सम्पज्जनत्थञ्च। अयं एत्थ समुदायो,अयं पनावयवत्थो। सम्मासम्बुद्धं सधम्मसंघं नत्वा सद्दबिन्दुपकरणं समारभेति सम्बन्धो। यस्सा ति पुग्गलनिदस्सनं एतं, जेय्येसु धम्मेसू ति पाविसयनिदस्सनं एतं, नाणुत्तमं ति भवनिदस्सनं एतं, अवेदितन्ति क्रियानिदस्सनं एतं, नत्वा ति कत्तुनिदस्सनं एतं, सधम्मसंघं ति कम्मनिदस्सनं एतं, सद्दबिन्दु ति सज्ञानिदस्सनं एतं, समारभे ति आख्यातक्रियानिदस्सनं एतं। यस्सा ति येन सम्बुद्धेन अवेदितन्ति योजना। बेय्येसु धम्मेसू ति पद द्वयं निधारनसमुदाये येव अनुमत्तनिधारणियं। तत्थ धेय्येसू ति जातब्बं अय्यं। सभावलक्खणरसपच्चुपट्ठानपदट्ठान संखातं धम्म गम्भीरसागरसदिसं दुब्बिजेय्यं बालपुथुज्जनेहि न सक्का जानितुं, धम्मस्स गम्भीरसभावत्ता। तं हि निरवसेसतो सब्ब तत्राणस्स आरम्मणं एव होति, न अनतिक्कमवसेन पवत्तति, तस्मा-यावतं जाणं तावतकं अय्यं, यावतकं बेय्यं तावतकं आणं ति (?) वुत्तं। तं पन वचनं उदाहटं गन्था यामकता भवेय्य, अथ पन समन्तपासादिकाविनयट्ठकथायं वित्थारितं एव। तं पन ओलोकेत्वा यथा इच्छितं एव गहेतब्बं । सभावं धारेन्ती ति धम्मो। परमत्थसभावा पच्चयेहि धारीयन्ती ति धम्मा। धारीयन्ति यथा सभावतो ति धम्मो। अथ वा पापके धम्मे धुनाति विद्धंसेती ति धम्मो, सलक्खणं धारेती ति धम्मो, धारीयति पण्डितेहि न बालेही ति वा धम्मो। तेसु बेय्या च ते धम्मा चा ति अय्यधम्मा। - तेसु अणति पण्णती ति अणु, मानेत्तब्बं मत्तं, अणुकञ्च तं मत्तञ्चा ति अणुमत्तं, अणुमत्तंपमाणं ये सन्ते ति अणुमत्ता, अणुकं मत्तं ति वतब्बे अणुमत्त १. अट्ठ.पृ.७; २. गन्थनियामकथा? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy