________________
चतुत्यो परिच्छेदो
२
तिण्णं पिटकानं अट्ठकथाटीकायो करोही" ति बुद्धघोसं आराधेत्वा सक्केन देवानं इन्देन अत्तनो दिन्नं हरितकिं अयमयं दण्डलेखनञ्च सीलञ्च तस्स दत्वा अनुमोदि । सो च – “यदा ते चक्खुरोगो वा पिट्ठिरुज्जनं वा उप्पज्जति तदा इदं हरितकिं सिलायं पिसेत्वा रुज्जनट्ठाने लिम्पेत्वा तुम्हं रोगो वूपसमती "ति तस्स आनुभावं दसेत्वा तस्स अदासि । सो जिनालंकारे ताव आदिम्हि-
सुखञ्च दुक्खं समातायुपेक्खं ।
नेविच्छि यो काममकामनीतं ।
असंखातं संखातसम्भवंभवं ।
हित्वा गतो तं सुगतं नमामी' ति ।।
नमकारगाथं सुत्वा आह - " भन्ते तव गन्थो अतिविय विलासेन रचितो ; पच्छा कुलपुत्तेहि न सक्का अत्थं जानितुं, बालपुरिसेहि दुब्बिति ।
" आवुसो बुद्धघोस अहं तया पुब्बे लङ्कादीपे भगवतो सासनं कातुं आगतोम्ही" ति वत्वा "अहं अप्पायुको, न चिरं जीवामि; तस्मा न सक्कोमि सासनं कातुं; त्वं येव साधु करोहि" ति आह ।
Jain Education International
एवं परियत्तिसासने द्विनं थेरानं वचनपरियोसाने वाणिजानं द्वे नावा सयमेव मुञ्चित्वा गता । तासु बुद्धघोसस्स नावा लंकादीपाभिमुखा हुत्वा गता होति, बुद्धदत्तस्स पन नावा जम्बुदीपाभिमुखा हुत्वा गता । अथ बुद्धदत्तो सह वाणिजेहि जम्बूदीपं पत्तो । कतिपाहं वसित्वा समणधम्मं पूरेत्वा कालं कत्वा तुसितपुरे' निब्बत्ति । वाणिजा पन थेरस्स चतुपच्चयनिस्सन्देन कालं कत्वा तावतिंसभवने निब्बतिंसु । बुद्धघोसो पि वाणिजेहि सद्धिं लंकादीपं पत्तो । द्विजठानतित्थस्स समीपे नावं ठपेत्वा वसि ।
।। इति बुद्धघोसस्स लङ्कादीपं संपत्तगमनचतुत्थपरिच्छेदवण्णना समत्ता ।।
२५
१. P. and B.FL हरीतकं;
३. P. अतिविय लाभेन; B.F.L. अतिविसालेन ।
२. B.EL omits अनुमोदि, सो च ।
४. S. D. P. दुविज्ञेय्यो । B . F. L. has गणिका विय अलङ्कारहि छादेति instead of बालपुरिसेहि
दुब्बियो ।
५. S.D.P. करितुं;
६. S. D. P. तूस्सितपूरे ।
For Private & Personal Use Only
६
www.jainelibrary.org