SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ चतुत्थो परिच्छेदो __ सो च तं अत्तनो पितरं सोतापत्तिफले पतिठ्ठपेत्वा अत्तनो दोसं खमापेत्वा तञ्च आपुच्छित्वा उपज्झायस्स सन्तिकं पुनागमि। सो उपज्झायेन पेसितो यथाभिरन्तं वसित्वा लंकादीपगमनत्थाय तञ्च आपुच्छित्वा महावाणिजेहि सद्धिं तित्थं गन्त्वा नावं आरुहित्वा पक्कमि। तस्स च निक्खमनदिवसे येव बुद्धदत्तमहाथेरो पि लंका दीपतो निक्खमन्तो ‘पुन जम्बुदीपं आगमामा' ति चिन्तेत्वा सह वाणिजेहि नावं आरुहित्वा आगतो व होति। बुद्धघोसो पि तीणि दिवसानि महासमुद्दे नावाय पक्कन्तो येव होति। बुद्धदत्तो पि तीणि दिवसानि महासमुद्दे नावाय पुनागमि येव। सक्कादीनं देवानं आनुभावेन द्विनं थेरानं द्वे नावा एकतो संघट्टिता व हुत्वा अटुंसु। अथ वाणिजा नं दिस्वा भीतचित्ता व अजमलं पस्सिंसु। द्वीसु थेरेसु बुद्धघोसो बहि निक्खमन्तो येव अत्तनो सहायवाणिजे भीतचित्ते दिस्वा अपरे वाणिजे पुच्छि—“भोन्तो तुम्हाकं नावाय को नु पब्बजितो आगतो अत्थी'' ति। बुद्धदत्तस्स पन सहायवणिजा पि “बुद्धदत्तो अत्थी' ति वदिंसु।' तं सुत्वा बुद्धदत्तो बहि निक्खमित्वा थेरं पस्सित्वा अतिविय तुट्ठो पुच्छि'तुवं आवुसो किनामोसी' ति। सो आह “बुद्धघोसो' ति। कहं गतोसी' “ति लङ्कादीपं” अहं गतोम्हि भन्ते'' ति। किमत्थाय गतोसी ति''? ___ “बुद्धसासनं सीहलभासाय ठपितं; तं परिवत्तेत्वा मागधभासाय ठपेतुं गतोम्ही' ति। सो आह “बुद्धसासनं परिवत्तेत्वा मागधभासाय लिखित्वा आगमनत्थाय पेसितो अहञ्च जिनालंकारदन्तधातुबोधिवंसगन्थे येव बन्धामि, न अट्ठकथाटीकायो, यदि भवं सासनं सीहलभासाय परिवत्तेत्वा मागधभासाय करोसि -- - १. B.EL. omits this sentence, which in somewhat inaccurately expresseb in the two other Mss. both leaving out Buddhabatto before atthe ti. २. S.D.P. कथेतुं। ३. B.F.L. लिक्खितुं पेसितो for लिखित्वा आगमनत्थाय पेसितो। ४. S.D.P. गन्थं; ५. B.E.L omits टीका। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy