SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सच्चस ये [ पठमो परमत्थो सनिब्बान-पञ्चक्खन्धेत्थ रासितो । खन्धत्थो च समासेत्वा, वुत्तोतीतादिभेदनं ।।५।। वेदनादीस्वपेकस्मि', खन्धसद्दो तु रुळ्हिया । समुद्दादेकदेसे तु, समुद्दादिरवो यथा ।।६।। तत्थ सीतादिरुप्पत्ता, रूपं भ्वापानलानिलं । भूतं कठिनदवता-पचनीरणभावकं ।।७।। ८. [ B2 ] चक्खु सोतञ्च घानञ्च', जिव्हा कायो पभा रवो । गन्धो रसोजा इत्थी च, पुमा वत्थु च जीवितं ।।८।। खं जाति जरता भङ्गो, रूपस्स लहुता तथा । मुदुकम्मञता काय-वचीविझत्ति भूतिकं ।।९।। १०. चक्खादी दठुकामादि-हेतुकम्मजभूतिका'। पसादा रूपसद्दादी", चक्खुबाणादिगोचरा ।।१०।। १०. यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत् संवृतिसत्; तद्यथा---- घट: ... अतोऽन्यथा परमार्थसत्यम्। तत्र भिन्नेऽपि तद्बुद्धिर्भवत्येव। अन्यधर्मापोहेऽपि बुद्ध्या तत् परमार्थसत्; तद्यथा--- रूपम् ..." --अभि० को०भा०का० ६:४; "संवृतिसत् इति संव्यवहारेण सत्; परमार्थसत् इति परमार्थेन सत्, स्वलक्षणेन सदित्यर्थतः ...''- स्फुटार्था, पृ० ५२४; वि०प्र०, वृ०, पृ० २६२-२६३; प्रसन्न०, पृ० ४९२-४९४; बोधि०प०का० ९:२; “दुवे सच्चानि अक्रवासि सम्बुद्धो वदतां वरो । सम्मुतिं परमत्थञ्च ततियं नूपलब्भति ।। सङ्केतवचनं सच्चं लोकसम्मुतिकारणं । परमत्थवचनं सच्चं धम्मानं तथलक्खणं''।। -कथा० अ०, पृ० ३५ । १. वेदनादीसुपेकस्मि-म। २. रूळ्हिया-रो। ३. भवापनलानिलं-रो। ४. कठिणदवता०-रो; कथिनदवता०-म। ५. घणनञ्च-रो। ६-७. कायवचीवित्तिभूतिकं-रो। ८. चक्खादि-रो। ९. ० केतुकम्मजभूतिका-रो। १०-११. पसादरूपसद्दादि-रो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy