SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २. १. [R3,B1 ] नमस्सित्वा तिलोकग्गं, जेय्यसागरपारगं । भवाभावकरं' धम्मं, गणञ्च गुणसागरं । । १ । । निस्साय पुब्बाचरिय- मतं अत्थाविरोधिनं । वक्खामि सच्चसङ्क्षेपं हितं कारकयोगिनं || २ || ,, ३. ४. नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स सच्चसङ्क्षेपो मङ्गलगाथा १. रूपसङ्ख्पो नाम पठमो परिच्छेदो १. भवाभवकरं—रो । ४. थद्धभवादिना - रो | * सच्चानि परमत्थञ्च, सम्मुतिञ्चा' ति' द्वे तहिं" । थद्धभावादिना जेय्यं, सच्चं तं परमत्थकं || ३ || सन्निवेसविसेसादि-ञेय्यं सम्मुतितं द्वयं । भावसङ्केतसिद्धीनं, तथत्ता सच्चमीरितं ।। ४ ।। Jain Education International a. द. — “तत्थ वुत्ताभिधम्मत्था चतुधा परमत्थतो । सम्मुति चा ति-रो । २- ३ ५- ६. सम्मुतितं - रो । चित्तं चेतसिकं रूपं निब्बानमिति सब्बथा" ।। - अभि०स०, पृ० ६; .. अभिधम्मे वा परमत्थतो सम्मुतिं ठपेत्वा परमत्थसच्छिकट्ठसभावसङ्घातपरमत्थवसेन कुसलादिना खन्धादिना च सब्बाथा पि वृत्ता अभिधम्मत्था परमत्थतो चतुधा होन्ति.....' - अभि०स०टी०, पृ०२८६; "द्वे अपि सत्ये— संवृतिसत्यं परमार्थसत्यं च । तयोः किं लक्षणम् ? यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् । घटाम्बुवत्संवृतिसत् परमार्थसदन्यथा ।। For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy