SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ नेपालराष्ट्रे बौद्धदर्शनस्याध्ययनाध्यापनयोर्व्यवस्था तद्विश्लेषणं च डॉ. रमेश कुमार द्विवेदी अध्यक्ष, बौद्धदर्शन विभागः सम्पूर्णानन्द संस्कृत विश्वविद्यालयः, वाराणसी विश्वेऽस्मिन् एशियाखण्डमेव तादृशं स्थलं वर्तते, यत्रनकेषां धर्माणां सम्प्रदायानां प्रादुर्भावोऽभवत्। पारसीयहूदी-ताओ-कनफ्यूसियन-बौद्ध-जैनादयो धर्मा अस्मिन्नेव पावने भूमण्डलेऽभवन्निति सर्वेषां नास्ति अज्ञातचरम्। अस्मिन्नेव स्थल विशेषे ईशवीयकालत: प्रायः षड्शतवर्षपूर्वमेव दार्शनिक-वैचारिकसांस्कृतिकक्रान्तीनां प्रादुर्भावः समजनि इति न तिरोहितं विदुषाम्। ___ तत्रापि नेपालस्य दक्षिण पश्चिमभूभागे लुम्बिनीवने यो हि महापुरुषो जन्म लेभे स एव समग्रस्य विश्वस्य पथप्रदर्शक इति वयं सगौरवं वक्तुं शक्नुमः। स च शाक्यमुनिरौतमो बुद्धः विशिष्टायाः करुणायाः प्रतीकताया मानवतायाश्च परिपोषकः, अहिंसा सत्ययोमूर्तिमान् इव इति तज्जीवने एव तस्य यश: चतसृपि दिक्षु प्रसारं लेभे। तस्य धर्मे नासीद् विरोध: कस्यापि सद् विचारस्य कस्यापि जीवस्य नासीत् अहितचिन्तनम्। अस्मिन् धर्मे “बहुजनहिताय बहुजन सुखाय लोकानुकम्पाय" भावना जागर्ति। समन्वयात्मकविश्वकल्याणस्य भावना आसीत्। जनसामान्यानां दु:खेन परितप्तोऽसौ गौतमबुद्ध अस्माद् किं वा स्वीयराज्यात् लुम्बिनीतः स्वयं युवकाले व्यक्तिगतसुखं परित्यज्य समग्रपरितप्त-मानवतायाः समुद्धाराय महाभिनिष्क्रमणं चकार। ततश्च तेन निर्वाणाख्यं महत्तमं तत्त्वजातं लब्धं तस्य च निर्वाणस्य प्राप्तये अद्यापि असंख्यकाः जनाः सततं साधनायां सन्तीति महद्गौरवमस्माकम् तेन चासौ बुद्धौ भगवत् शब्दवाच्य इति जनताया विदुषाञ्च कृतज्ञतायाः फलम्। तस्यैव भगवतो बुद्धस्य वचनामृतैः स्वीयजीवनपद्धतिं विनिर्धारयन्तो न केवलं जना अपितु अनेकानि राष्ट्राण्यपि विद्यन्तेतमामिति तस्य लोकोत्तरं माहात्म्यमद्यापि द्रष्टुमनुभवितुं वा शक्यते। पुनश्च तदानीमपि एतादृशं कालजातं समागमत यत्र तदीयोपदेश-प्रभावेण प्रभाविता: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy