SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ नामरूपसमासो चेतना चित्तं वितको विचारो उपेक्खा चित्तस्सेक ग्गता सद्धा विरियं सति समाधि पञा मनिन्द्रियं उपेक्खिन्द्रियं जीवितिन्द्रियं सम्मादिट्ठीति एवमादयो पठमचित्तसदिसा। झानपञ्चके पीतिपरिहीनत्ता चतुङ्गिकं झानं होति'। असम्भिन्नपदानि एकूनतिसा होन्ति, अविभत्तिकानि सत्तरस, सविभत्तिकानि द्वादस, एत्तक नानाकरणं । छट्टे 'ससङ्खारिक' ति विसेसो। सत्तमे उपेक्खासहगते आणविप्पयुत्ते असङ्घारिके अट्ठचत्तालीस पदानि होन्ति, असम्भिन्नपदानि अढवीसति होन्ति; पीतिया च आणस्स च परिहीनत्ता अविभत्तिकानि सत्तरस सविभत्तिकानि एकादस । अट्ठमे 'ससङ्घारिक' ति विसेसो। कामावचर-चित्तकथा निहिता । रूपावचर-पठमज्झानं कामावचर-कुसलचित्तसदिसं। दुतियज्झाने चतुपचास पदानि होन्ति । द्विद्वानिकस्स वितक्कस्स परिहीनत्ता चतुरङ्गिकं झानं होति, चतुरङ्गिको मग्गो होति, असम्भिन्नपदानि एकूनतिसा होन्ति; अविभत्तिकानि अट्ठारस, सविभत्तिकानि एकादस । ततियज्झाने तेपचास पदानि होन्ति । वितक्क-विचारपरिहीनत्ता तिवङ्गिक झानं हाति। असम्भिन्नपदानि अट्ठवीसति होन्ति; अविभत्तिकानि सत्तरस, सविभत्तिकानि एकादस। चतुत्थज्झाने उपचास पदानि होन्ति । पीतिया च परिहीनत्ता दुवङ्गिकं झानं होति । असम्भिन्नपदानि सत्तवीसति होन्ति; अविभत्तिकानि सोळस, सविभत्तिकानि एकादस। इमेसु चतुसु झानेसु चत्तारो नियतयेवापनका सब्बदा उप्पज्जन्ति; करुणा मुदिता अनियतयेवापनका अपमाभावनाकाले नाना उप्पज्जन्ति । पञ्चमज्झाने उपचास पदानि होन्ति, वेदना झानङ्गसु उपेक्खा होति, इन्द्रियेसु उपेक्खिन्द्रियं होति; असम्भिन्नपदानि सत्तवीसति होन्ति, अविभत्तिकानि सोळस, सविभत्तिकानि एकादस, नियतयेवापनका चत्तारो येव सब्बदा उप्पज्जन्ति । रूपावचर-कुसलचेतसिका निद्विता । १. B. पीतिपरिहीना तथा चतुरङ्गिाझानं होति, परिहीना तथा चतुरङ्गा सम्भिन्नपदानि । संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy