SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रमणविद्या-२ पना जीवितिन्द्रयं हिरि ओत्तप्पं अलोभो अदोसो कायपस्सद्धादयो द्वादस' धम्मा चेति इमे तिसधम्मा असम्भिन्ना होन्ति । अविभत्तिक-सविभत्तिकवसेन दुविधा होन्ति, अट्ठारस अविभत्तिका, द्वादस सविभत्तिका, यथा : फस्सो सञ्जा चेतना विचारो पीति जीवितिन्द्रियं कायपस्सद्धादयो द्वादस धम्मा चेति इमे अट्ठारस धम्मा अविभत्तिका, वेदना चित्तं वितको चित्तस्सेकग्गता सद्धा विरियं सति पा हिरि ओत्तप्पं अलोभो अदोसो ति इमे द्वादस धम्मा सविभत्तिका। तत्थ चित्तं फस्सपञ्चके चित्तं, इन्द्रियट्टके मनिन्द्रियं । वितको झानपञ्चके वितक्को, मग्गपञ्चके सम्मासङ्कप्पो । सद्धा इन्द्रिय?के सद्धिन्द्रियं, बलसत्तके सद्धाबलं । हिरि बलसत्तके हिरिबलं, लोकपाल दुके हिरि। ओत्तप्पं बलसत्तके ओत्तप्पबलं, लोकपालदुके ओत्तप्पं । अलोभो हेतुत्तिके अलोभो, कम्मपथत्तिके अनभिज्झा। अदोसो हेतुत्तिके अदोसो, कम्मपथत्तिके अव्यापादो। वेदना फस्सपञ्चके वेदना, झानपञ्चके सुखं, इन्द्रियट्टके सोमनस्सिन्द्रियं । विरिय इन्द्रियटके विरियं, मग्गपञ्चके सम्मावायामो, बलसत्तके विरियबलं, विरियसमथदुके पग्गाहो । सति इन्द्रियट्टके सतिन्द्रियं, मग्गपञ्चके सम्मासति, बलसत्तके सतिबलं, उपकारदुके सति । समाधि झानपञ्चके चित्तस्सेकग्गता, इन्द्रियटके समाधिन्द्रियं, मग्गपञ्चके सम्मासमाधि, बलसत्तके समाधिबलं, युगनद्धदुके समथो, विरियसमथदुके अविखेपो। पा इन्द्रियटके पञ्चिन्द्रियं, मग्गपञ्चके सम्मदिट्ठि, बलसत्तके पाबलं, हेतुत्तिके अमोहो, कम्मपथत्तिके सम्मादिट्ठि, उपकारदुके सम्पजनं, युगनद्धदुके विपस्सना ति । चित्तं वितको सद्धा च, हिरोत्तप्पं दुहेतुयो। इमे विट्ठानिका सत्त, तिहानिका च वेदना ।। विरियं सति चतुट्ठाना, छट्टोनेकग्गता पि च । सत्तद्वाना मति वुत्ता भिन्ना द्वादसधा इमे ति ।। पठमचित्तं निद्वितं। दुतिये 'ससङ्घारिक' ति विसेसे । ततिये सोमनस्स सहगते आणविप्पयुत्ते असङ्खारिके पदविभागतो एकूनपास पदानि होन्ति; असम्भिन्नपदानि एकूनतिसा होन्ति; तेसु अविभत्तिकानि अट्ठारस, सवभत्तिकानि एकादस : सत्तट्ठानिका पा परिहीना; एत्तकं नानाकरणं । चतुत्थे 'ससङ्घारिक' ति विसेसे। पञ्चमे उपेक्खासहगते आणसम्पयुत्ते असङ्खारिके पञ्चपास पदानि होन्ति, यथा : फस्सो वेदना सञ्चा १. B. °सद्धि चित्तपस्सद्धादयो। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy