SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७१ 269) जातिदुक्खविभागो 268) देह व निस्साय किलिट्ठभावं । पत्वानचित्तं विविधं च दुक्खं । चिरं अनन्ते भवसागरस्मि । आरुय्ह सन्धावति देहनावं ।। सुदुप्पमुञ्चं सिथिलं अनुं थिरं । न छित्वते याव किलेसवन्धनं । सरीरसम्बन्धमनादिकालिकं । पवत्तते दुक्खमिदं पुनप्पुनं ॥ 270) अनन्तदुक्खप्पभवेकसम्भवे । भयेन भीमम्हि सरीरचारके । करित्व चिन्तय्य परक्कम वरं । बुधेहि पत्तं ननु भो सिवं पदं ॥ 271) ततो सरीरे बहुपद्दवालये। पहाय एतम्हि रति असेसतो। विचिन्तयन्ती परमं इमं विधि । तारेय्य खिप्पं भवसागरं बुधो ॥ सुअतुद्दे सो निट्ठितो। 272) संसारोयमनादिको चलयरो दुक्खा अपाया सदा। बुद्धप्पादखणो च दुल्लभतरो दुल्लद्धकायो च यं । नाना व्याधिजरादुपद्दवहतो विज्जूव भिज्जेय्यतो । कालो भो ननु सन्तिमेसितुमयं आदित्तसीसो यथा ॥ संकाय पत्रिका-२ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy