SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रमणविद्या-२ 262) नहारुचम्मट्ठितिमंसमेते। भवय्यु नाना यदि अचमनं । निमित्तसण्ठानक्रियानुपाती। कुहिं पतिठं नु लभेय रागो । 263) ये पूतिकायम्हि करोन्ति छन्दं । जाति जरत्याधिमयो चुति च । पुनप्पुनं ते समुपेन्ति बाला। बालो यथा धेनुमुपेति वच्छे ।। 264) ततो च निक्खन्त मलं तहिं च । भवेय्य लित्तं सकलेपि देहे । खणेव तस्मि किमिगूथगन्धं । दछम्पि दुक्खं पन को फुसेय्यं ।। 265) एकाह निक्खन्तमलम्पि देहा। पहोति छादेतुमसेसतो तं। किमेव वत्तु पन मच्चुकाला। तथापि देहे सुविसञि बालो । 266) सचे पि अन्तो गत भागरासी। चरेय्य कामं बहिनिमित्वा । दण्डं गहेत्वा पन काकसोने । निवारये अञमकुब्बमानो । 267) गन्धासयो कासविरूपवण्ण । सण्ठानतो भदितपूति रासिं। चित्तेन सद्धिं विचरन्तमेतं । सत्तोति मअंति कलीधमोहा ।। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy