SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रमणविद्या-२ 11) विलीनति पुपिण्डोव ईसका घणसङ्गतं । वुच्चते मंदरतंतु पेसि अब्बुदभावतो ।। 12) सुरत्तं परिवत्तित्वा पेसि आकारतो ततो। कुक्कुटण्डकसण्ठानं घनो इति पवुच्चति ।। 13) सत्ताहसु चतुस्ववं परिपुण्णेसु सब्बसो। घणतो निक्खमित्वान सत्ताहे पञ्चमे पुन । 14) हत्थादिपातुभावाय ततो मंसानि वढिय । भवन्ति पिलका पञ्च पुब्बकम्मबलेन ही ।। 15) नहारुतचमंसट्ठिकोट्ठासानम्पनेकतो। निस्साय वड्ढिताकारं होति हत्थादि सम्मुति ।। 16) असीतिसतसन्धीही युत्त तिसत अट्ठिका । कमेन अभिवड्ढन्ति मूलालं वियपल्लले ।। 17) तानट्ठीनि विनन्धित्वा नवनहारुसतानि च । वड्ढन्ति कमतो गेहे दारुभित्ति व वल्लियो । 18) तानि सब्बानि लिम्पित्वा नवमाससतानि च । घड्ढन्ति कमतो गेहे दारुभित्ति व मत्तिका ॥ 19) तानि अन्तो करित्वान कोसातकितचो विय । वड्ढते पूतिचम्मम्पि विनन्धित्वा समासतो ।। 20) चम्मस्सु परिनेकानी केसलोमानि जायरे । उदके विय सेवालं मील्हेव तिणं विय ।। वीसति नखपत्तानी होन्ति अङ्गलिकोटिसु । तानि सण्ठानतो मच्छसकलिका सदिसा सियुं । 22) होन्ति द्वत्तिस दन्ता पि हणुकटठीसु सण्ठिता। ठपिता मत्तिका पिण्डे लाबुबीजा वनुक्कमा ।। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy