SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जातिदुक्खविभागो नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स 1) सम्बुद्धमभिवन्दित्वा विमुत्तं जातिदुक्खतो। विभागं जातिदुक्खस्स पवक्खामि समासतो॥ 2) पठमं कललं हुत्वा सरीरं सखुमं इदं । किमीव वच्चकूपम्हि जायते मातुकुच्छियं । 3) चक्खुदस्सनतिक्कन्तं तिलतेलं वनाविलं । दुग्गन्धातिपटिक्कूलं सुक्कसोणितनिस्सितं ॥ 4) कम्मवेगसमानीतं किलेसविससितं । बहुधम्मसमोद्यानं नानासुचिकिमालयं ॥ 5) उपत्यद्ध बहुप्पन्नतटिसन्धिमनेनतं । जरारोगादिसम्भीमविपत्तिनियतेदयं ।। 6) जातं चेवं पटिक्कूलं सरीरं पटिसन्धियं । सत्ताहं कललं हुत्वा तिढ़ते मातृकुच्छियं ।। 7) अनट्ठा पानकादीहि अन्तो चे मातुकुच्छियं । रुहिरेन नगच्छेय्य अब्बुदुदित्तमेतिदं ।। 8) लभित्वा हेतुसामग्गीमब्बुदादित्तमायति । अविज्जमाने हेतुम्हि तत्थ तत्थेव नस्सति ।। ततो परञ्च सत्ताहं परिपक्क मुपागतं । मच्छधोतुदकाकारं अब्बुदंति पबुच्चति ।। 10) कम्मो तु मानसाहारपञ्चयेहि पवत्तितं । कमेन घणभावञ्च महन्तमुपगच्छति ।। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy