SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४३ श्रमण विद्या-३ तम्बपण्णिदीपं पुव्बकाले सम्मासम्बुद्धानञ्चेव अरहन्तानञ्चेव अट्ठकथाटीकाकरणसमत्थानं परियत्तिविसारदभिक्खूनञ्चेव निवासहानभूतं । तस्मा ठानं पि पटिच्च तुम्हेहि पि अम्हेहि पि पियायितव्बं एव ममायितब्बं एव च इमिनापि कारणेन लज्जिसभावे ठत्वा अति-उस्सुक्कं कत्वा सद्धासम्पन्ना जातिकुलपुत्ता आचारकुलपुत्ता अनुसासितव्बा'व। परियत्तिधम्मा परियापुणितब्बा एव धारेतब्बा च वाचेतब्बा चा'ति । अम्हेहि पेसितो वाचनामग्गो तुम्हाकं हत्थं सम्पत्तकाले तुम्हाकं संदेसं मम सन्तिकं पटि आरोही'ति । अयं मेत्तापुब्बंगमधम्मकथा । इति श्रेय्यधम्माभिमुनिवरञानकित्तिसिरिधजधम्मसेनापतिमहाथेरेन रचिता सीमाविवादविनिच्छयकथा । एत्तावता च : द्विसतेकूनवीसाधिसहस्सं गणने गते पुरुत्तमे रतनपुण्णे मण्डलाचलनिस्सिते । सम्पुण्णे राजधम्मेहि सेतिभिन्दो महाबुधो वत्थुत्तये'भिप्पसन्नो राजा रज्ज अकासि यो। सो मं पूजि यदा जातिय'एकूनसट्ठिवस्सिकं भिक्खुभावेन तालिसवस्सं त्रेय्यादिनामकं । मया सीहलभिक्खून कतो सीमाविनिच्छयो विवादस्य समत्थाय बुद्धो व सो समेतु तंति ।। सीमाविवादविनिच्छयकथा नि ठिता । संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy