SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सीमा-विवाद-विनिच्छया-कथा ४१ धम्म विस्सज्जेत्वा बहुतरा अधम्म पुरेत्वा विहरन्ता अपाये निब्बत्तन्ति । एवं एतस्मि विहारे संघमज्झे उप्पन्नो विवादो बहुन्नं अहिताय दुक्खाय होती'ति । . - एवं उपरिपण्णासके सामगामसुत्तट्ठकथादीसु आगतवचनं पि पुनप्पुन पि मनसिकरित्वा पुब्बकानं सप्पुरिसानं लज्जिपेसलमहाथेरानं वंसे ठत्वा अविपरीतं एव अत्थं गहेत्वा अविज्जादिवट्टस्स महादुक्खस्स छेदनत्थाय बुद्धमतिया अनुलोमेन तुम्हेहि सिक्खितब्बमेवा'ति । तस्मा परियत्तिसधम्मस्स पटिपत्तिसधम्मस्स पटिवेधसद्धम्मस्स चिरहितत्थाय अविनस्सनत्थाय अनन्तरधानत्थाय परियत्तिधम्मो सक्कच्चं तुम्हेहि सुणितब्बो सक्कच्चं परियापुत्रितब्बो परियापुणित्वा सक्कच्चं धारेतब्बो। धारेत्वा परियत्तिधम्मस्स अत्थो सक्कच्चं उपपरिक्खितब्बो उपपरिक्खित्वा परियत्ति धम्मस्स अत्थं यथाभूतं अन्नाय लोकुक्तरधम्मस्स अनुलोमं अनिच्चादिपटिसंयुत्तकथं कथेत्वा च अनिच्चादिलक्खणं भावत्वा सम्बसंखातेसु खयवयं आरोपेत्वा च सब्बकालं तुम्हेहि निसीदितब्बं एव । वुत्तं हेतं भगवता :- ... पञ्च'मे भिक्खवे धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति । कतमे पञ्च ? इध भिक्खवे भिक्खू सक्कच्चं धम्म सुणन्ति सक्कच्चं धम्म परियापुणन्ति सक्कच्चं धम्म धारेन्ति । सक्कच्चं धतानं धम्मानं अत्थं उपपरिक्खन्ति । सक्कच्चं अत्थं अज्ञाय धम्ममआय धम्मानुधम्म पटिपज्जन्ति । इमे खो भिक्खवे पञ्च धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्तीति । इदं पि अङ्गुत्तरनिकाये पञ्चकनिपाते वुत्तवचनं सक्कच्चं कत्वा सासनस्स मूलभूतं परियत्तिधम्म परियापुणित्वा पुच्छित्वा संसन्दित्वा भूतं एव अत्थजातं तुम्हेहि गहेतब्बं । सम्मासम्बुद्धपरिनिव्बानतो महाकस्सपत्थेरादीहि थेरपरम्पराहि च सिस्सानुसिस्सेहि च बुद्धसासनं सक्कच्चं अनुरक्खित्वा याव'ज्जतना सम्मासम्बुद्धसासनं पतिठ्ठापितं । तश्च सासनं अम्हाक रट्टे च तुम्हाकं सीहलदीपे च इदानि पतिट्ठातीति । अम्हेहि सुत्तपुब्बं असु दीपेसु च रठेसु च भिक्खू अत्थी'ति न सुतपुव्बं । तस्मा अम्हेहि पि तुम्हेहि पि सक्कच्चं बुद्धसासनं रक्खितब्बमेव । तं पि कारणं पुनप्पुनं सरित्वा सीमञ्च वत्थुञ्च अत्तिञ्च अनुसावनञ्च परिसञ्च सुटुं विसोधेत्वा जातिकुलपुत्तआचारकुलपुत्ता सक्कच्चं कत्वा अनुग्गहेतब्बा । तुम्हाकं पन वसनभूतं संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy