SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रमण विद्या-२ नामको अमच्च: च महाजोतिको'ति राजलद्धनामको महासेठ्ठी च महासिरिसेठ्ठमेण्डको ति राजलद्धनामको महासेट्ठी चा ति राजतोलद्धट्ठानन्तरिका सकसकपरिसपरिवारा अमच्चा च मासे मासे अट्ठक्खत्तुं अट्ठङ्ग-उपोसथस्स समादीयका सतपरिमाणा सेतपावारपारुता उपासका च तं उपसम्पदकरणट्ठानं आगन्त्वा भिक्खूनं हत्थपासतो बहि निसीदित्वा परिसत्थाय परिवारयिंसु । अहञ्च सत्तपण्णासमत्तेहि भिक्खूहि सद्धि भिक्खूनं पतिरूपेसु कप्पियपच्चत्थरणेसु निसीदित्वा सीहलदीपवासिभिक्खूनं पुन सिक्खाय दातब्बत्ता उपसम्पदकम्मवाचं एव सावेत्वा सिक्खादानकिच्चं किञ्चापि सिज्झति तथा पिते सीहलदीपवासी भिक्खू तुम्हाकं भन्ते जम्बुदीपे उपसम्पदकाले एवरूपं उपसम्पदकम्म करिसूति । न जानाम अम्हाकं तस्स कम्मस्स जाननत्थाय आदितो व कम्मवाचं वदथा' ति याचन्ति । तस्मा पठमं उपझं गाहापेतब्बो' ति आदिकं एवमेतं धारयामी' ति परियोसानसपुब्बकिच्चं कम्मवाचं सावेत्वा तेसं भिक्खूनं पुन सिवखं दातु आरभिं । तदा कारकसङ्घसंखातेहि सत्तपण्णासभिक्खूहि परिवारापेत्वा अहं सिथिलधनितादीनि अहापेत्वा कथनसमत्थेन पुञाभिधजधम्मालंकारमहाधम्मराजाधिराजागुरुत्थेरेन च। आनकित्तियतिसारधम्ममहाधम्मराजाधिराजगुरुत्थेरेन च सद्धि पठमं कम्मवाचं सावेमि। ततो परं गणपामोक्खचन्दावरत्थेरो च पञ्जासामिसिरिकविधजमहाधम्मराजाधिराजगुरुत्थेरो च नन्दत्थेरो च केलासभत्थेरो च ततियं कम्मवाचं सावेन्ति । पठमकम्मवाचं पन सावितकाले अहं उपसम्पदापेक्खानं भिक्खून नागनामा' ति सम्मन्नित्वा तेन नागनामेन सावेमि । सीहलदीपे उपज्झायस्स धीरानन्दत्थेरस्स तिस्सो नामाति संगनित्वा तेन तिस्सनामेन सावेमि। दुतिय ततियकम्मवाचं पन सावितकाले गणपामोक्खचन्दावारादयो थेरा तेसं भिक्खूनं सकसकनामसंखातेन धम्मक्खन्धवतरतननामेन सावेमि । उपज्झायस्स सकसकनामसंखातेन धीरानन्दनामेन स वेन्ति । कम्मवाचापरियोसाने कालो पन एवं दटुब्बो। सीहलवोहारेन एकूनासीतिसत्तसताधिकसहस्ससाके सम्पत्ते । मरम्मवोहारेन एकूनवीसाधि-क द्विसतुत्तरं सहस्सं संवच्छरगणने सम्पत्ते। तीसु उतूसु गिम्हनत उतुम्हि मुख्य चन्देन फग्गुणमासे कण्हपवखे तेरसतिथियं तेतिलकरणे सिद्धियोगे सनिवारे ततियपहारातिवकन्ते सुदण्ड एकादसपलपञ्चविपलसमये कक्कटे लग्ने कुम्भचन्द्र ठिते दुतियहोरे मीनरङ्गनवङ्ग पञ्चङ्गुलाधिकएकादसपादछायिकसमये मेसम्हि सुराचरिये मिथुने संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy