SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सोमा-विवाद-विनिच्छया-कथा अम्हाकं सीहलदीपे अमरपुरगगे भिक्खू गामसीमाउदकुक्खेपसीमानं सम्बन्धे सति संकरदोसो अत्थीति वा नत्थी'ति वा विवादं करोन्ति । तेसं भिक्खूनं विवाद कोचि न सक्का विनिच्छितु तस्मा अम्हे पन काये च जीविते च अनपेक्खित्वा सीमाविवादट्ठाने विनिच्छयं लभिस्सामा ति मनसि कत्वा आगतम्हा ति अहं पन ते भिक्खू मा सोचित्थ --- विनयट्ठकथाटीकानुरूपं सीमाविनिच्छयं लभापेस्सामीति वत्वा रतनपुण्णपुरस्स पुरथिमस्मि दिसाभागे रञा कारिते मम आरामे निसीदापेत्वा सीमाविनिच्छयं कत्वा तं उग्गण्हापेत्वा कङ्खाहाने सयं विनोदापेत्वा तं सीमाविनिच्छयं तुम्हेहि पेसितानं भिक्खूनं अदासिं। अथ खो ते भिक्खू दल्हीकम्मत्थाय पुन उपसम्पदकम्मवाचं इच्छाम अम्हे अनुकम्पं उपादाय उपसम्पदकम्मवाचं देथा'ति वत्वा मं उपसङ्कमित्वा याचिंसु । अहञ्च खो साधु तुम्हाक देमीति वत्वा रो तं पवत्ति आरोचापेसि । सीहलदीपवासी भिक्खू अम्हाकं सन्तिके पुन सिक्खं गहेतुकामा तदा समणानुरूपेहि पत्तचीवरादिपच्चयेहि अनुग्गहं करोतू'ति । राजा अभिप्पमोदो साधू'ति सम्पटिच्छि । अथ खो अहं फग्गुणकालपक्खे पण्णरसमे उपोसथदिवसे पुन सिक्खं दातुकामो, नद्यावट्टननगरभोजकेन सत्थिमहाराजदस्सनीयरूपसीहसूरो'ति राजलद्धनामकेन महामत्तेन राजतो सन्तिके लद्धे विसं गामसङ्खाते सीमब्भन्तरे रञा कारिते तिभूमिके मम विहारे सत्तपण्णासभिक्खू संनिपातापेसि ! अथ राजा तं महामत्तं पेसेसि । दीपन्तरभिक्खूनं उपसम्पदकम्मस्थाय सन्निपतितानं सत्तपण्णासभिक्खून पणीतानि भोजनानि देही ति । सो महामत्तो साध ति सम्पटिच्छित्वा येन सन्निपतिता भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा पणीतानि भोजनानि दत्वा सहत्था भोजेत्वा सम्पवारेत्वा सब्बं संविदहनकिच्चं अकासि । तदा राजपेसिता तदने मणिपब्बतनगरभोजको सत्थिमहाराजदस्सनीयरूपकित्तिसूरो'ति राजलद्धनामको महामत्तो च। कुखनगरभोजको सस्थिमहाराजदस्सनीयरूपजेय्यसूरो'ति राजलद्धनामको महामत्तो च । दीघनावानगरभोजको महाराजजेय्यसूरो'ति राजलद्धनामको अन्तेपुर-अमच्चो च। मेघवीचिनगरभोजको महाराजदस्सनीयरूप. जेट यसूरो'ति राजलद्धनामको अन्तेपुर-अमच्चो च । महाराज कित्तिराजपाकटो'ति राजलद्धनामको राजमातुया-अमच्चो च। राजमहाराजसिखराजा'ति राजलद्धनामको अग्गमहादेविया अमच्चो च। महाराजदस्सनीयरूपसङ्खयो'ति राजलद्धनामको रजतअमच्चो च। मुखुनगरभोजको राजदस्सनीयरूपसिरिजेय्यसूरो'ति राजलद्धनामको रो तं तं कारणं आरोचन-अमच्चो च राजपाकटराजकित्तिराजा'ति राजलद्ध संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy