SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ अवचूरिजुदो दव्वसंगहो कम्मादपदेसाणं अण्णोण्णपवेसणं, कर्मात्मप्रदेशानां परस्परप्रवेशनं, स च बंधश्वतुबिधो भवति । २२० 33) पर्याडिद्विदि अणुभागप्पदेशभेदादु चदु विधो बंधो । जोगापयडिपदेसा ठिदि अणुभागा कसायदो हुंति ॥' चदुविधो बंधो चतुर्विधो बंधो भवति, कस्मात् स, पर्याडिद्विदिअणुभागपदेसभेदादु प्रकृतिस्थितिअनुभागप्रदेशभेदात् । स कस्य, कस्मात् बंध इति । जोगा पर्याडपदेसा अत्राशुभमनोवचनकायेभ्यः, प्रकृतिप्रदेशबंधौ भवतः । ठिदिअणुभागा कसायदो होंति स्थिति अनुभागबंधौ कषायतो भवतः । तत्र ज्ञानावरणादिकर्मप्रकृतीनां बंधः । मिथ्यात्वा संयम कषाययोगवशात् कर्मत्वमुपगतानां ज्ञानावरणादिकर्मप्रदेशानां यावत् कालेनान्यस्वरूपेण परिणति जाति कालस्तस्य कालस्य स्थितिरिति संख्या, तत्र ज्ञानावरणदर्शनावरणवेदनीयांत रायाणामुत्कृष्टस्थितिः । सागरोपमानां त्रिंशत्कोटी कोट्यः । मोहनीयस्य सप्ततिकोटीकोटयः, नामगोत्रयोविंशतिकोटयः । आयुष्कत्रयस्त्रिसत्सागरोपमा, जघन्यस्थितिर्वेदनीयस्य द्वादशमुहूर्त्ताः, नामगोत्रयोरष्टौ । शेषाणामंतमुहूर्त्ताः, एतेषां - स्थितिबंध: । अणुभागः कर्मणां रसशक्तिर्वा अनुभागस्तस्य भागोऽनुभागबन्धः । प्रदेश - तोनुकर्मानुबन्धः कर्मप्रदेशास्तच्चैकस्मिन्जीव प्रदेशेऽनंतानंतास्तिष्ठति । तेषां बंध: प्रदेशबंधः । इदानीं संवरस्य भेदद्वयमाह - 34) चेदणपरिणामो जो कम्मस्सासवणिरोहणे हे । सो भावसंवरो खलु दव्वासवरोहणे अण्णो ॥ सो भावसंवरो खलु स भावसंवरो भवति, खलु स्फुटं स कः, चेदणपरिणामो यश्चैतन्यपरिणामः स्वस्वरूपपरिणतिः किं विशिष्टः । जो कम्मस्सासवणिरोहणे हेदू समागच्छतः कर्मणः आस्रवनिरोधहेतुः, स एव चैतन्यपरिणामः; दव्वासवरोहणे अण्णो द्रव्यावरोधनेऽन्यो द्वितीयः । तस्यैव निरोधने विशेषमाह - Jain Education International 35 ) वदसमिदीगुत्तीओ धम्माणुपेहापरीसहजओ य । चारित्तं बहुभेया णादव्वा दव्वसंवरविसेसा ॥ २. याति । १. होंति, द्र० सं० वृ० । ३. णायव्वा, भावसंवर विसेसा । संकाय पत्रिका - २ For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy