SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रमणविद्या २०९ स आदा पभुजेदि स आत्मा प्रभुङ्क्ते किं तत, पुग्गलकम्मप्फलं पुद्गल. सम्बन्धात्कर्मणः फलं सः चेतनानां कर्मणामित्यर्थः । किं फलं सुहदुक्खं सुखं दुःखं च, भुङ्क्ते, कदा भुङ्क्ते ववहारा व्यवहारनयापेक्षया, णिच्छयदो निश्चयनयापेक्षया पुनः चेदणभावं खु आवस्स आत्मनः परमानंदस्वरूपतामुपभुक्ते स्फुटम् । स आत्मा व्यवहारपरमार्थापेक्षयेत्थं प्रमाण इति वदन्नाह____10) अणुगुरुदेहपमाणो उवसंहारप्पसप्पदो चेदा। असमुहदो ववहारा णिच्छयणयदो असंखदेसो वा ॥ चेदा अणुगुरुदेहपमाणो, स आत्मा व्यवहारनयमासृत्य सूक्ष्मस्थूलदेहप्रमाणो यदा कर्मवशात् कुंथुपर्यायं ग्रह्णाति, तदा तद्देहप्रमाणः यदा हस्तिप्रमाणं पर्यायं गृहणाति तदा तद्देहप्रमाणः। कुतः, उवसंहारप्पसप्पदो उपसंहारप्रसर्पणतः, यत उपसंहारविस्तारधर्मो ह्यात्मा, कोऽत्र दृष्टान्तः । यथा प्रदीपो महद्भाजनप्रच्छादितस्तद्भाजनांतरं प्रकाशति, लघुभाजनपृच्छादितस्तद्भाजनान्तरं प्रकाशयति इति । किंतु असमुहदो समुद्घातसप्तकं वर्जयित्वा, तत्राणुगुरुत्वाभावः । समुद्घातभेदानाह “वेयण-कसाय-विउवण तह मारणंतिओ समुग्धाओ। तेजाहारो छट्ठो सत्तमओ केवलीणं तु ॥" [गो० जी० ६६७] समुद्घातलक्षणमाह "मूलशरीरमछंडिय उत्तरदेहस्स जीवपिंडस्स । णिग्गमणं देहाद. हवदि समुग्धादयं णाम ॥" [गो० जी. ६६८] तत्प्रत्येकं यथा-तीनवेदनानुभवन्मूलशरीरमत्यक्त्वा आत्मप्रदेशानां वहिन्निर्गमनमिति वेदनासमुद्घातः । तीव्रकषायोदयात्मूलशरीरमत्यक्त्वा परस्य घातार्थमात्मप्रदेशानां वहिन्निर्गमनमिति कषायसमुद्घातः। मूलशरीरमत्यज्य किमपि विकुर्वयितुमात्मप्रदेशानां वहिन्निर्गमनमिति विकुर्वणासमुद्घातः । मारणांतिकसमये मूलशरीर. मत्यज्य. यत्र कुत्रचिबद्धमायुस्तत्प्रदेशं स्पृष्टुमात्मप्रदेशानां वहिनिर्गमनमिति मारणांतिकसमुद्घातः । स्वस्य मनोऽनिष्टजनकं किंचित्कारणांतरमवलोक्य समुत्पन्नक्रोधस्य संयमनिधानस्य महामुनिर्मूलशरोरमत्यज्य सिंदूरपुंजप्रभो दीर्घत्वेन द्वादशयोजनप्रमाणः सूच्यंगुलसंख्येयभागो मूलविस्तारः नवयोजनाग्रविस्तारः काहलाकृति पुरुषो वामस्कन्धानिर्गत्य वामप्रदक्षिणेन हृदयनिहितं विरुद्धं वस्तु भस्मसात्कृत्य तेनैव संयमिना सह स च भस्मतां व्रजति, द्वीपायनवत् । असावशुभरूपस्तेजः समुद्घातः । लोकं व्याधिदुर्भिक्ष्यादिपीडितमवलोक्य समुत्पन्नकृपस्य परमसंयमनिधानस्य महर्षे. संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy