________________
httis
205) किट्टीकदम्मि कम्मे णामागोदाणि वेदणीयं च । वस्सेसु असंखेज्जेसु सेसगा होंति संखेज्जा |
206) किट्टीकदम्मि कम्मे सादं सुहणाममुच्चगोदं च । बंधदि च सदसहस्से ट्ठदिमणुभागेसु दुक्कस्सं ॥ 207) किट्टीकदम्मि कम्मे के बंधदि के व वेदयदि अंसे । संकामेदि च के के केसु असंकामगो होदि ||
208) दससु च वस्सस्संतो बंधदि णियमा दु सेस अंसे । देसावरणीयाई जेसि ओवट्टणा अस्थि ||
209) चरिमो बादररागो णामागोदाणि वेदणीयं च । वस्सस्संतो बंधदि दिवसस्संतो य जं सेसं ॥
210) चरिमो य सुहुमरागो णामागोदाणि वेदणीयं च । दिवस संतो बंधदि भिण्णमुहुत्तं तु जं सेसं ॥
211)
अध सुदमदि- आवरणे च अंतराइए च देसमावरणं । लद्धी यं वेदयदे सव्वावरणं अलद्धी य ॥
212) जसणाममुच्चगोदं वेदयदि नियमसा अनंतगुणं । हणमंतराय से काले सेसगा भज्जा |
213) किट्टीकदम्मि कम्मे के वीचारा दु मोहणीयस्स । सार्ण कम्माणं तव के के दु वीचारा ||
214 ) किं वेदेंतो किट्टि खवेदि किं चावि संछुहंतो वा । संछोहणमुदएण च अणुपुव्वं अणणुपुव्वं वा ॥
215) पढमं बिदियं तदियं वेदेतो वावि संछुहंतो वा । चरिमं वेदयमाणो खवेदि उभरण सेसाओ ||
216) जं वेदेंतो किट्टि खवेदि किं चावि बंधगो तिस्से । जं चावि संछुहंतो तिस्से कि बंधगो होदि ।
217) जं चावि संछुहंतो खवेदि किट्टि अबंधगो तिस्से । संपराए अबंधगो बंधगिदरासि ||
सुम
Jain Education International
For Private & Personal Use Only
१२९
पत्रिका-२
www.jainelibrary.org