SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ५४ श्री न्यायसिद्धान्तप्रवेशकन्थिका 'नो घटो नास्ती' त्ययमभावो द्वितीयः । तदायप्रतियोगिताया नोलत्वविशिष्ट घटत्वावच्छिन्नत्वात् । 'घटपटोभयं नास्तीत्ययमभावस्तृतीयः । सज्यवृत्तिना घटपटोभय (त्व) रूपधर्मेणावच्छिन्नत्वात् । 'घटपटाऽन्यतरं नास्ती' त्ययमभावश्चतुर्थः । तदीयप्रतियोगिताया घटपटान्यतरत्वधर्मेणावच्छिन्नत्वात् । 'घटत्वेन नीलघटो नास्तीत्ययमभावः पञ्चमः । तदोयविशेषनिष्ट (ष्ठ) - प्रतियोगिताया घटत्वं (त्व) सामान्यधर्म ( में ) णावच्छिन्नत्वात् । तदीयप्रतियोगिताया व्या नीलघटत्वेन घटो नास्ती' त्ययमभावः षष्ट (ष्ठ ) : । तदीय यावद्घटनिष्ठप्रतियोगिताया नीलघटत्वरूप विशेषधर्मेणावच्छिन्नत्वात् । 'संयोगेन रूयं नास्तो 'त्यय[म] भावः सप्तमः । तदीय प्रतियोगिताया व्यधिकरणेन "संयागेनावच्छिन्नत्वात्" । संयोगेन रूपस्य कुत्राप्यसत्वेन संयोगः प्रतियोगिताव्यधिकरणसम्बन्ध इति गीयते । एवं 'पटलेन घटो नःस्ती'त्ययमभावोऽन्तिमः । तदीयप्रतियोगिताया व्यधिकरणेन पटवे । धर्मेणावच्छिन्नत्वात् । नाह घटः पटत्वेन कुत्रचित् । सर्वा स्वस्वनैव वर्तते नान्यस्य धर्मेणेति सार्वजनोनमेतत् । अत एवेमावन्तिमौ जगद्वृत्तित्वात् केवलान्वाल (यिनौ । येषां कुत्राप्यभावो न प्रसिध्यति ते केवलान्वयिनः । यथा वाच्यत्वादिधर्माः । नहि वाव्यत्वादानां धर्माणां कुत्रनिभावः प्रसिध्यति । सर्वस्यैव वाच्यत्वात् । तथा व्यधिकरणसम्वन्धावच्छिन्नप्रतियोगिताकाऽभावस्य 'संयोगेन रूपं नास्तीति प्रतीतिसिद्धस्य व्याकरणधर्मावच्छिन्नप्रतियोगिताकस्य 'पटत्वेन घटो नास्तीति प्रतातिसिद्धस्य चाडभाव न कुत्रचित् नसिद्धः । तथा सनि 'पटत्वेन घटो नास्तीति प्रतातिसिद्ध गावः स नास्तीति प्रत त्यापत्तेः । अस्य किं कारणम् ? | शृणु । योऽयमभावस्याऽपात्रः म स्वप्रतियोगिनोऽभावस्य प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनोऽधिकरणे प्रसरति । यथा घटाभावाऽभावः । स हि स्वप्रतियोगिनो घटाभावस्य प्रतियोगितावच्छेदकेन घटत्वेन विशिष्टो यो घटस्तदधिकरणे प्रमति । घटवति घटाभावो नास्तीति प्रत्ययात् । पटत्वेन घटाभावस्याभावेन व भवितव्यम् । तस्य प्रतियोगिनं पटत्वेन घटाभावस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy