SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 卐 वीर वन्दना ॥ डा० पन्नालाल : साहित्याचार्यः सागरम् । हिंसादिपापानलदग्धविश्वं ___शमामतेन प्रशमय्य शान्तम् । चकार यरतं प्रर मामि नित्यं दौरं सुधीरं मनुजौघ हीरम् ॥१॥ एकान्तवादेन हतं समस्तं जगत् समुद्धर्तुमना मनस्वी। स्याद्वादपीयूषपयोदवृष्ट्या ___ तुष्टं व्यधाद्यस्तमहं नमामि ॥२॥ मादाय पाणौ शुक्लाभिधानं ध्यानं कृपाणं विधिवैरिणस्तान् । हत्वा द्रुतं येन शिवस्य राज्यं प्राज्यं सुलब्धं स जिनोऽत्र जीयात् ॥३॥ कुवादिवादाद्रि समूहसानु प्रचण्डवन तिमिरौघभानुम् । नमामि वीरं गुरिणभिः सनाथं | पादानतामर्त्यसमूहनाथम् ॥४॥ प्रचारितायों भवि येन नित्यं साम्यस्रवन्त्यां सहसावगाह्य । प्राप्नोति सौख्यं जनता जगत्यां तं वीरनाथं प्रणमामि सम्यक् ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014024
Book TitleMahavira Jayanti Smarika 1978
Original Sutra AuthorN/A
AuthorBhanvarlal Polyaka
PublisherRajasthan Jain Sabha Jaipur
Publication Year1978
Total Pages300
LanguageHindi, English
ClassificationSeminar & Articles
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy