SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ તેને સાહિત્ય સમારે ન ગુચ્છ ૨ १ अथ हेतुर्नाम उपलब्धिकारण तत् प्रत्यक्षमनुमानमैतिक मौपम्यमिति । __-'चरक', विमानस्थान, अ. ८, सू. ३३ 1 'उपाहृदय', पृ. १५ ७ दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ___-'ईश्वरकृष्ण', सांख्य का. ४ ८ तयोनिष्पत्तिः प्रत्यक्षलैंगिकाभ्याम् । ' ___ - कणाद', वैशे. सूत्र १०/१/३३ ८ शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात्.. । _ 'प्रशस्त', भी, पृ. १०६-१११ १० प्रत्यक्षमनुमान च प्रमाण हि द्विलक्षणम् । प्रमेय तत्प्रयोगार्थ न प्रमाणन्तरं भवेत् ॥ -'दिङ्नाग', प्रमा. समु. का. २ ११ 'धर्मकीर्ति-न्याय', वि. पृ. २१, ४६ १२ अहवा हेऊ चउविहे पण्णत्ते तं जहा - पच्चक्खे अणुमाणे ओबमे आगमे । 'स्थानांग सूत्र', ३३० १३ से किं त णाणगुणम्पमाणे ? चउन्विहे पण्णत्ते । तं जहापच्चक्खे अणुमाणे ओवम्मे आगमे । 'अनुयोग', सूत्र ४४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014002
Book TitleJain Sahitya Samaroha Guchha 2
Original Sutra AuthorN/A
AuthorRamanlal C Shah, Kantilal D Kora, Pannalal R Shah, Gulab Dedhiya
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages471
LanguageGujarati, Hindi, English
ClassificationSeminar & Articles
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy