SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 80 Shripad Bhat 19. प्रसिद्धश्च स्थाल्यां चरु शब्दः । आ च हिमवतः आ च कुमारीभ्यः । प्रसिद्धस्य ग्रहणं न्याय्यम् । S. B. on 10. 1. 35. Makaranda 20. ओदने च चरु शब्दः आ च हिमवतः आ च कुमारीभ्यः । S. B. on १०.१.४२. 21. येऽपि श्यामा बृहन्तो लोहिताक्षा.........ये दाक्षिणात्या इति समाख्याताः । 22. P. V, Kane History of Dharmasastra, Vol. V, part II, p. 1280. 23. ज्ञाते च वचनं न ह्यविद्वान् विहितोऽस्ति । 24. न ह्यविद्वान् विहितोऽस्ति । योह्यविद्वान्नसावधिकृतः सामर्थ्याभावात् ।.......कियता पुनविदितेन विद्वानधिक्रियत इति यावता विदितेन शक्तो भवति यथोक्तं क्रतुमभिनिवर्तयितुं तावद्यो वेद स तेन ऋतुना अधिक्रियते । 25. गुरुरनुगन्तव्यः १. ३. ७ गुरुरनुगन्तव्योऽभिवादयितव्यक्ष 9. 2. 30. 26. गुरुरनुगमात्प्रीतो गुरुरध्यापयिष्यति, ग्रन्थग्रन्थिभेदिनश्च न्यायान् परितुष्टो वक्ष्यतीति...... 27 आतिथ्यमतिथिप्रयुक्तं स्यात् । आतिथ्ये ही तत्प्रीतिर्विधीयते। अतिथिः परिचरितव्यः । यथा प्रीयते तथा कर्तव्यमिति । दानं भोजनं वा कार्यमिति । यद्यतिथये रोचते तत्कर्तव्यं यत्तस्मै न रोचते न तद्बलात्कारयितव्यमिति । ९. ९.९०. 28. यथा वा अक्ष्यामये मुद्गौदनो भोक्तव्यः, उदरामये पयः पातव्यमिति सर्वत्र च मुद्गौदनो भुज्यते, उदरामयेऽपि पयः पीयते । ७. १.८. 29. अविज्ञाते गर्भे हते भ्रूणहत्यानुवादो भवति । तस्मादविज्ञातेन गर्भेण हतेन भ्रूणहा भवतीति भ्रूणहा पापकृत्तमः । यश्चोभयोर्लोकयोरुपकरोति तस्य हन्ता भ्रूणहा । यज्ञहन्ता भ्रूणहा ।.... तस्माद्यज्ञं भ्रूणशब्देनाभिदधाति । ६. १. ७. 30. देवदत्तवत् यज्ञदत्तस्तैलेनेति भोजने तैलमुपकारकं श्रूयमाणं यस्य प्राकृतस्य कार्यमभिनिर्वर्तयितुं शक्नोति, तस्य कार्ये विनियुज्यते घृतस्य सामान्यं हास्य स्नेहनकार्यं घृतेनेति । 31. यथा तैलपानं घृतपानं वा भङ्गित्वेऽपि सति कालान्तरे मेधास्मृति बलपुष्ट्याकीनि फलानि करोति । 32. गुरुरनुगन्तव्यः, तडागं खनितव्यम्, प्रपा प्रवर्तयितव्या.....१ ३.१. 33. प्रपास्तडागानि च परोपकाराय, न धर्माय इत्यवगम्यते । १. ३. २. 34. Ibid., 35. गुरुरनुगन्तव्योऽभिवादयितव्यश्च वृद्धवयाः प्रत्युत्थेयाः समन्तव्याश्चेति । ६.२.३०. 36. Vide Holakadhikārana 1.3.15. 1 37. क्रयविक्रयसंयुक्ता हि स्त्रियः । पित्र विक्रीयन्ते भर्त्रा क्रीयन्ते विक्रीतत्वाच्च पितृधनानामनीशिनः । क्रीतत्वाच्च भर्तृधनानाम् ६. १.१०. 38. यत्तु क्रयः श्रूयते धर्ममात्रं तु तत्। नासौ क्रयो इति। क्रयो हि उच्चनीचपण्यपणो भवति । नियतं त्विदं दानम् । । । शतमतिरथं शोभनामशोभनां च कन्यां प्रति...... तस्मादविक्रयोऽयमिति ।
SR No.012080
Book TitleMakaranda Madhukar Anand Mahendale Festshrift
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year
Total Pages284
LanguageEnglish, Gujarati, Hindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy