SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ A note on Sabara's India 79 Within the limited scope of this paper only a few references have been shown regarding the geographical, social and cultural aspects found in the Bhāsya. It may be a good contribution, if one studies the Bhāsya with the help of contemporary literature and evaluate the Bhāsya on these above said aspects. Annotations : 1. D.V., Garge Citations in Sabarabhāsya, p. 23. 2. bid. 3. Ganganath Jha, Pūrvamīmāṁsā in its sources, p. 14. 4. ब्राह्मण्यामभवद्वराहमिहिरो ज्योतिर्विदामग्रणी: राजा भर्तृहरिश्च विक्रमनृपः क्षत्रात्मजायामभूत् । वैश्यायां हरिचंद्रवेद्यतिलको जातश्च शङ्कः कृती: शूद्रायाममरः षडेव शबरस्वामीद्विजस्यात्मजाः ॥ Jha, Pūrvamīmāṁsā., p. 14. 5. Chitrav Siddheshvar Shastri, Prācīna Bhāratīya Caritrakośa, Vol. I, p. 164. 6. Shobhana Gokhale, Purabhilekhavidyā, p. 112. 7. वाससि रागः, श्रूयते, वासो रञ्जयतीति, वाससि च क्रियते न चासौ तदर्थः, स्व्यर्थः पुरुषार्थो वा भवति । 8. Mandanamiśra Shastri, Mīmāṁsādarśana; Ramesh Book Depot, Jaipur 1955, p. 137. 9. यथा वाहीकोऽतिथिरागत: यवान्नमस्मै प्रक्रियतामित्युक्ते यो यो वाहीकस्तस्य तस्य यवान्नं क्रियते । 10. पयसा षाष्टिकं भुञ्जीत, यदि शालि भुञ्जीत तत्र दधि उपसिञ्चेत । 11. Shastri Mandanamisra, Mimāṁsādarśana, p. 167. 12. V. S. Agarwal, India as known to Panini, p. 206. 13. तस्माद् वराहं गावोऽनुधावन्ति [श. ब्रा. ४. ४. ३. १९] इति शूकरे वराहं दर्शयन्ति ।.....सूकरं हि गावोऽनुधावन्ति । 14. Shastri Mandanamishra, p. 137. 15. यतो दृश्यते - मथुराभिप्रस्थितो माथुर इति । मथुरायां वसन्, मथुराया निर्गतश्च । 16. जनपदपरिपालनमकुर्वत्यपि राजेत्यान्ध्रा वदन्तीत्युक्तम् । 17. Tantravārttika of Kumārila, Ed. Anandashrama, Vol. II, p. 160. 18. उभयत्र हि पर्वशब्दो लोकप्रसिद्धः काले समुदाये च आ हिमवतः आ च कुमारीभ्यः ।
SR No.012080
Book TitleMakaranda Madhukar Anand Mahendale Festshrift
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year
Total Pages284
LanguageEnglish, Gujarati, Hindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy