SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ શ્રી મોહનલાલ અર્ધશતાબ્દી ગીત सिभिर्वसतिवासिभिश्च अतीत सं. ९४ वर्षपूर्व आचार्यपदस्थापना न कार्या न कारयितव्या च अन्यत् उप(लीटी ३) रि आलापितसंवत्सरदिवसादारभ्य सर्वकालं स्वयं परेण वा कृत्वा तेषां विक्ल वजातापत्यानां कदापि दीक्षापि न दातव्या न दापनीया च । आचार्यपदस्थापना न कार्या न कारथितव्या च । अन्यत् तैर्जा(लीटी ४) तापत्यैः स्वयमेव जैनयतिवेषो न धरणीयः । एतां चैत्यवासिभिर्वसतिवासिभिश्च गच्छाचार्जिनशासनस्य औचित्येन विहितव्यवस्थां यः कोपि अतिक्रामति स व्यवस्थालोपकारी भणित्व। संघबा(लीटी ५) ह्योऽपांक्तेयश्च सन् सर्वैरप्याचार्यैः श्रावकैश्च सर्वथा वर्जनीयः स्थानकान्निर्वासनी यश्च । अन्यत् यो यत्र पत्तननगरप्रामादिस्थाने एतां विहितव्यवस्थां लुपति तस्य स्थानस्य प्रतिष्ठित आचार्या(लीटी ६) दिना श्रावकैश्च तस्य तस्य व्यवस्थालोपकारिणोऽन्यायिनः सपरिभवं स्थानका निस्यिमानस्प अश्लाघात्य(व्य)तिकारशंका स्वमनसि न कार्या । अन्यायिनां निष्काशयतां तेषां कोपि दो(लीटी ७) षो जनापवादश्च न हि । अयमर्थश्चतुर्विधश्रीसंघेन मिलित्वा सर्वेषां संमतेन सम्य गनिर्णीतः एवं संघेन विहितव्यवस्था-लोपकारी भणित्वा स्थानकानिस्यिमानः सन् यः कोपि कायव्रतादिकां करोति स(लीटी ८) श्वानगईभचांडालो भूत्वा म्रियते। इमा व्यवस्था अनुपालयद्भिः सर्वैरपि जिन मतानुसारिभिस्तथा प्रयतितव्यं । यथा श्रीसर्वज्ञशासनस्य महती तेजोवृद्धिः सुतरां संपद्यते । श्रीवस्तुपालानुजतेजपा(लीटी ९) लमंत्रीश्वरःशासनपट्टिकायां। इमां कृति संघकृतव्यवस्थामलेखयल्लेखगुरुप्रवीणः ।। १ प्राग्वाटज्ञातीय महं उ० जयतासुत ठ० मदनेन प्रशस्तिपट्टिका लिखिता ।। सूत्रधार सहदेवउत्र० सूत्र० वल्हासु(लीटी १०) त सूत्र० साल्हणेन प्रशस्तिरियमुत्कीर्णा ॥ मंगलं महाश्रोः देहि विद्यां ॥ इयं चतुर्विधदर्शनकृता व्यवस्था श्रीशत्रुजयमहातीर्थद्वाविंशतिलो(ले)प्य जिनानां प्रथम प्रथेशे लिखितास्ति । तन आनीय लिलिखे (लीटी ११) व्यवहारज्ञानार्थमिति ।। ॥ एगुणसट्ठिइग्यार गच्छ पुन्निम वित्थरिउ । बारचडोतरवरसि गच्छ खरतर परिवरियउ । अंचल गच्छ विसाल बारचउदातर जाणउं । (लीटी १२) बारछतीसइ गच्छ साधु पूनम्या वखाणउं । आगमिया संवत बारधुरिपंचासइ पुहविई सरइ । तिम तपा बारपंच्यासियइ होराणंद समुच्चरइ ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.012077
Book TitleMohanlalji Arddhshatabdi Smarak Granth
Original Sutra AuthorN/A
AuthorMrugendramuni
PublisherMohanlalji Arddhashtabdi Smarak Granth Prakashan Samiti
Publication Year1964
Total Pages366
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy