SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ अष्टमशती काले संस्कृत साहित्य कोविदेन धनंजयमहाकविना विषापहारस्तोत्रं निर्मितं 40 पद्यात्मकं, पद्यमेकंयथा - इन्द्रवज्रा छन्द: ___ सुखाय दुःखानि गुणाय दोषान , धर्माय पापानि समाचरन्ति । तैलाय बाला: सिकतासमूह, निपीऽयन्ति स्फुटमत्वदीयाः । । । 13 ।। अपि च विषापहारं मणिमौषधानि, मंत्रं समुद्दिश्य रसायनं च। भ्रामन्त्यहो न त्वमिति स्मरन्ति, पयार्यनामानि तवैव तानि //14// ___भूपालकविप्रणीतं, 26 पद्यविभूषितं "जिनचतुविंशतिकास्तोत्रं" यस्मिन् तीर्थकराणां विशिष्टगुणवर्णनं विद्यते। तस्य पद्यमेकं यथा - वसन्ततिलकावृत्तम् शान्तं वपु श्रवणहारि वचश्चरित्रं सर्वोपकारि तव देव ! तत: श्रुतज्ञाः । संसारमारवमहास्थलरुन्द्रसान्द्र - च्छायामहीरुह ! भवन्तमुपाश्रयन्ते //2// अज्ञातकर्तृकं दशपद्योपेतुं “चैत्यालयाष्टकस्तोत्रं" यस्मिन् चैत्यालयस्य (मन्दिरस्य) वर्णनं कृतं । पद्यमेकं तस्य यथा - वसन्ततिलकाछन्द: दृष्टं जिनेन्द्रभवनं भवतापहारि भव्यात्मनां विभवसंभवभूरि हेतु । दुग्धाब्धिफेनधवलोज्जवल कूटकोटि - नद्धध्वजप्रकरराजि विराजमानम् //1// अज्ञातकर्तृकं “परमानन्द स्तोत्रं" चतुर्विंशति पद्यात्मकं - अनुष्टुप छन्दः पाषाणेषु यथा हेम, दुग्धमध्ये यथा धृतम्। तिल मध्ये यथा तैलं, देहमध्ये तथा शिव: //23// काष्ठमध्ये यथा वह्निः, शक्तिरूपेण तिष्ठति । सोऽयमात्मा शरीरेषु, यो जानाति स पण्डित: //24// अमितगतिसूरिविरचितं वृहत्सामायिंकं स्तोत्रं, 33 पद्यात्मकं, वैराग्यवर्णनोपेतं यथा इन्द्रवज्राछन्दः - सत्वेषु मैत्री गुणिषु प्रमोदं, किलष्टेषु जीवेषु कृपापरत्वम् । माध्यस्थभावं विपरीतवृत्तौ, सदा ममात्मा विदधातुदेव ! -485 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy