SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ (2) उपमादीनां प्रसिद्धानां अलंकाराणां व्यंग्यत्वेन प्रतीतौ तत्प्राधान्ये च अलंकार ध्वनि: भवति। यथा - दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रद्यो: पाण्ड्या : प्रतापं न विषेहिरे ॥ (3) शृंगार वीर प्रभृतीनां रसानां काव्ये सदा ध्वनिरेव भवति, न तु स्वशब्देन कथनं भवति । अतो रसाः व्यंग्या एव न वाच्या: । रसव्यंग्यत्वे सति यत्र काव्ये प्रधानत्वेन शृंगारादिरसप्रतीति: तत्र रस ध्वनिः । यथा - ग्रामरुहास्मि ग्रामे वसामि नगर स्थितिं न जानामि । नागरिकाणां पतीन् हरामि या भवामि सा भवामि ॥ व्याकरणरीत्या ध्वनि पदस्य व्युत्पत्ति:ध्वनति इति कर्तृव्युत्पत्त्या ध्वनि: शब्द: अर्थो वा, शब्दार्थ युगलं काव्य रूपं वा। ध्वननं इति भावव्युत्पत्त्या ध्वनि: शब्दार्थ व्यापार: । ध्वन्यते इति कर्मव्युत्पत्त्या व्यंग्य: अर्थ: ध्वनिः ॥ ध्वनिसंज्ञाया: पञ्चसु अर्थेषु प्रयोग: - __ 1 शब्द ध्वनिः। 2 अर्थध्वनिः । 3 शब्दार्थ ध्वनि: । 4 व्यंग्यार्थ ध्वनि: । 5 शब्दार्थ समूह काव्य ध्वनि:॥ ध्वने: मूलभेदा: उत्तरभेदाश्च: - ध्वनेः मूलभेदी द्वौ - 1 अविवक्षितवाच्य - 2 विवक्षितान्य परवाच्य अविवक्षितवाच्यस्य द्वौ भेदौ - 1 अर्थान्तरसंक्रमितवाच्य - भेद 2 अत्यंन्ततिरस्कृत वाच्य - विवक्षितान्य परवाच्यस्य द्वौ भेदौ 1 असंलक्ष्यक्रमव्यंग्य - 2 संलक्ष्यक्रमव्यंग्य - संलक्ष्यक्रमव्यंग्यस्य भेदा : त्रय: - 1 शब्द शक्ति समुत्पन्न ध्वनि - 2 भेद 2 अर्थशक्ति समुत्पन्न - 12 भेद 1 भेद 1 भेद -459 -459) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy