SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ सहसा विदधीत न क्रियाम् या अविचार्य न कर्तव्यम् इदं खलु मानवानां कर्तव्यं विद्यते यत् परिश्रमी जन: विचार्यैव कार्यं कुर्यात् कदापि विचारेण विना स्वकार्य न कुर्वीत । ये श्रमिण: जना: सम्यक् विचार्य शीघ्रं कार्यं कुर्वन्ति ते कार्यस्य श्रेष्ठ फलं प्राप्नु वन्ति । कच्छपगत्या अग्रे सरन्त: मन्द पुरुषा: अल्प जीवनकाले किंचित् उत्कर्ष लब्धवा लोके तारका: इव सन्ति, परन्तु शीघ्रकारिण: जना: विद्युदिव गगनमण्डलंप्रकाश्य लोके हृदयहारिणः भवन्ति । साहसिन: महापुरुषा: लोके स्मरणीयाः सन्ति। अभिमन्यु प्रताप गांधी शंकराचार्य प्रमुखा: तेजस्विन: महापुरुषा: यत्र सुविचार्य शीघ्र मेव महत् साफल्यं लभन्ते, तत्र प्रमादिन: जना: हि जीवन पर्यन्तं कुविचारं कृत्वा एव न तुच्छ मपि कार्यं कर्तुं समर्थाः । केवलं सन्देहे एव विक्षिप्ता: भवन्ति । सुविचार्य कृतं कार्य तथा सुचिन्त्य कथितं वचनं बहुकालपर्यन्तं दूषितं न भवति, किन्तु सर्वत्र सर्वदा सफलतां करोति । तथा च कथितं नीतिज्ञैः सुजीर्णमन्नं सुविचक्षण: सुत:, सुशासिता स्त्री नृपति: सुसेवित: । सुचिन्त्यचोक्तं सुविचार्य यत्कृतं, सुदीर्घकालेऽपि न याति विक्रियाम् ॥॥ सर्वत: विचार्य शीघ्रमेव कार्यं कुर्वन्तो जना: प्रशंसनीया: भवन्ति । दीर्घसूत्रिणः जनाः निजावसरं न ज्ञात्वा यावत्कालं विचारंपुन: पुन: कुर्वन्ति, तावत्कालं अपरे केचित्पुरूषा: शीघ्रं कार्यं कृत्वा सफलतां प्राप्नुवन्ति। ये जना: कण्टकानां अस्तित्वमपि विस्मृत्य, इतस्तत: परिधावन्त: उत्साहबलेन कार्यं कुर्वन्ति, ते विद्युल्लता इव लोकं अलङ् कुर्वन्ति । लक्ष्मी स्वामिनश्च ते सुतरां भवन्ति । कथितं च - श्लोक - उत्साहसम्पन्न मदीर्घसूत्रं, क्रियाविधिज्ञव्यसनेष्वसक्तं शूरंकृतज्ञं दृढ़सौहृदं च, लक्ष्मी: स्वयं याति निवास हेतोः । “दीर्घ सूत्री विनश्यति" इत्यपि नीतिज्ञाः वदन्ति । __युद्धभूमौ सहसा योजनापूर्वकं आक्रमणकारिण: सफलतां लभन्ते । ते विचित्रगतिविधिना देशान् सहसैव जयन्ति । शत्रून्प्रति आक्रमणस्य सूचनामपि न प्रेषयन्ति । स्वस्य विजय प्राप्तौ हि साहसिन: मानवा: शीघ्रं योजनां रचयन्ति। नीतिज्ञा: श्लोकं वदन्ति - आहवेषु च ये शूराः, स्वाम्यर्थे त्यक्तजीविताः । भर्तृभक्ताः कृत ज्ञाश्च, तेनरा: स्वर्गगामिन: ॥ केवलं द्विविधजनाः प्राय: जटिति कार्यं न कुर्वन्ति । प्रथमा: - परिश्रम विद्वेषिण: अलसा: जना: (452 452 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy