SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ श्री रक्षाबंधन पर्व विषये निबंध: प्रस्तावना - पर्वण: तात्पर्यं विशेष दिवस: पवित्र (पावन) दिवसो वा विद्यते । यस्मिन्दिवसे धर्म सिद्धान्तस्य महापुरुषस्य वा स्मृतिं कृत्वा मानवा: विविधरीत्वा महोत्सवं कुर्वन्ति । भारतीयपर्व परम्परायां प्रसिद्धं रक्षा बंधननामकं धार्मिकं महापर्व । यस्य मान्यता भारते अधिकांश समाजेषु विदेशे च भारतीय समाजे वृद्धरूपेण दृश्यते । अस्य खलु पर्वण: काल: प्रतिवर्षे श्रावणी पूर्णिमायां निश्चित: । दिवसे ऽस्मिन्मानवा: श्री विष्णु महापुरुषं सुरक्षासिद्धांत वात्सल्यं भावं वा स्मरन्ति । पर्वणोऽस्य विषये सर्वेषां खलु बालवृद्धमहिला मानवच्छात्राणां हृदये समुत्साह: संभवति । वर्षाकाले हि प्रकृते: सुन्दरैः दृश्यैः पर्वणो ऽस्य रमणीयता विशेषेण ज्ञायते । साम्प्रतं अस्य पर्वण: विविधाङ्गानां विचार: परमावश्यकः, येन सर्वेषा पर्व विषयं विज्ञानं भवेत्। पर्वोदयस्येतिहास: - श्री रक्षाबंधनपर्वण: उदय: पुराणैः इतिहासेन पुरातत्त्वेन च सिद्धयति । ऋग्वेद स्थित प्रमाणै: श्री प्रथमतीर्थङ्करादिनाथस्य सत्ता इतिहास: सिद्धा | ऋषभदेवस्यास्ति तत्त्वसिद्धेःसर्वेषां चतुर्विशंतितीर्थङ्कराणां सिद्धिः स्वभावतः एव भवति । वैदेशिक विज्ञेन प्रो. श्री डॉ. गुस्टॉफ रोठ पी.एच.डी पटना विश्वविद्यालय -महोदयेन इतिहासेन पुरातत्त्वेन च 24 तीर्थङ्कराणामस्तित्त्वं प्रसाधितं, तीर्थङ्करसत्ता सिद्धि: पर्वण: उदय: स्वत: एव निम्न प्रकारेण सिद्धयति । पर्वोदयस्याङ्कगणितं इतिहासेन पुराणेन वा ज्ञायते । अष्टादशस्य अरहनाथतीर्थङ्करस्य तीर्थकाले ऽस्य पर्वण: उदयो बभूव । तस्य वर्षप्रमाणं अंकै: निम्नप्रकारं विद्यते। क्रमांक तीर्थङ्कर वर्षोन्तरालप्रमाणम् अरहनाथ: 100000000000 अरहमोक्षप्राप्ति गतवर्ष 504000 पीछे वर्ष विष्णु जन्म 99999496000 मल्लिनाथ: मुनिसुव्रतनाथ: 5400000 नमिनाथ: 6000000 नेमिनाथ: 500000 पार्श्वनाथ: 83750 महावीर: 250 महावीर मोक्षप्राप्तिगत वर्ष वर्षयोग : 110011482487 10000000000 2487 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy