SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ पं. माधवानंद शास्त्री पद्भ्यां चरन्ति विहरन्ति च वार्द्धमानीम् , श्रीस्वागतं मुनिवरा वटराजधान्याम् ॥४॥ आवारिधेर्जिनवरैरुदितं सुधर्म, .. त्रिःसप्तवारगुणितं च समासहस्रं ॥ दिव्योपदेशवचनैर्भुवि भावयन्तः, श्रीस्वागतं भवतु वोऽत्र समानभावाः ॥५॥ मासो मधुः कविकुलस्य च लेखनीयः, शीतोष्णतुल्यरुचिरो नगरी प्रधाना ॥ यस्यां विभान्ति भवनानि मनोहराणि, श्रीस्वागतं कथयते किल सा पुरी वः ॥६॥ इभ्याः पवित्रजिनपादकजाश्रया हि, मित्रैः सुतैनिजजनैर्जयहर्षनादैः ॥ भूमण्डलायमुनिराजमहोदयानां, __श्रीस्वागतं भवतु वो नु महोत्सवेऽस्मिन् ॥ ७ ॥ शोभात्मराममुनिराजमहोदयानां, चान्द्री विभेव भुवने विलसत्यजस्रम् ॥ आज्ञां निधाय शिरसा सकलाः समेयु रेते जना मुनिवराः सफला भवेयुः पुण्येन पुण्यपुरुषोत्सवसंगमः स्या देतत् समस्तमुचितार्थविदो विदन्ति । धर्मोदयाय विमलैः सदयं मुनीशैरभ्यागमे मतिरहो विबुधैर्विधेया ॥९॥ ॥ ॐ शान्तिः ३ ॥ शताब्दि ग्रंथ ] .:२०७:. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy