SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Jain Education International For Private & Personal Use Only www.jainelibrary.org - १४१ – पुस्तिका मुद्रणस्थान बम्बई दिल्ली सोनगढ़ कलकत्ता कारजा मेरट ( मूलमात्र ) सम्भाव्य पाठ तालिका – १ समयसार गाथा ३४९ - ३५५ के भाष्यकी भिन्न-भिन्न रूपता दृष्टान्तः -- यथा दाष्टन्तिः -- तथा दृष्टान्तः - यथा दाष्टन्तिः दृष्टान्तः दाष्टन्तिः - तथा - -- यथा शिल्पी तथा आत्मा दृष्टान्तः - यथा दाष्टन्तिः तथा शिल्पी आत्मा - दृष्टान्तः यथा दाष्टन्तिः -- तथा दृष्टान्तः - यथा - दाष्टति:- यथा शिल्पी ―― • चेष्टारूपं • शिल्पी आत्मा - चेष्टारूपं शिल्पी आत्मा शिल्पी आत्मा www शिल्पी आत्मा --- पाठ - - चेष्टानुरूपं - कर्म करोति । दुःखलक्षणं चेष्टानुरूपं कर्म करोति । चेष्टानुरूपं चेष्टारूपं चेष्टारूपं चेष्टा रूपं चेष्टा रूपं - चेष्टारूपं - - कर्म करोति । - कर्म करोति । - ― कर्म करोति । • कर्म करोति । कर्म करोति । - कर्म करोति । — — चेष्टानुरूपं • कर्म करोति । चेष्टा रूपं कर्म करोति । ――― ― - कर्म करोति । कर्म करोति । "" "" 11 " 11 चेष्टानुरूपं कर्मफलं भुंक्ते । चेष्टानुरूपं कर्मफलं भुंक्ते । चेष्टारूपं कर्मफलं भुंक्ते । चेष्टरूपं कर्मफलं भुंक्ते । चेष्टानुरूपं कर्मफलं भुंक्ते । चेष्टारूपं कर्मफलं भुंक्ते । चेष्टारूपं कर्मफलं भुंक्ते । चेष्टारूपं कर्मफलं भुंक्ते । चेष्टानुरूपं कर्मफलं भुंक्ते । चेष्टानुरूपं कर्मफलं भुंक्ते । चेष्टानुरूपं कर्मफलं भुंक्ते । चेष्टानुरूपं कर्मफलं भुंक्ते ।
SR No.012048
Book TitleKailashchandra Shastri Abhinandan Granth
Original Sutra AuthorN/A
AuthorBabulal Jain
PublisherKailashchandra Shastri Abhinandan Granth Prakashan Samiti Rewa MP
Publication Year1980
Total Pages630
LanguageHindi, English, Sanskrit
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy