SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ २ : सरस्वती - वरवपुत्र पं० बंशीधर व्याकरणाचार्य अभिनन्दन ग्रन्थ चेतस्याप्तमुदावलीति तु वरं चित्रं विचित्रं विद मेका कामवशाsपरा भवति नो कान्ताकटाक्षाक्षताः * ॥ ६ ॥ वीरः सोऽस्तु मम प्रसन्नमतये तं सङ्गतोऽहं ततः । सूक्तं तेन हितं मतं जगदतो वीराय तस्मै नमः ॥ अन्यो नास्ति ततः प्रियङ्कर इतस्तस्य स्मृतिर्मे हृदि । वीरे तत्र रतो भवान्ययमहं कान्ताकटाक्षाऽक्षतः ॥ ७ ॥ वं - शौन्नत्यकरोऽप्यसौ नरपतेः सिद्धार्थकस्यात्मभूः । शी-लेनाधिकृताहितोऽपि तपसास्त्रेण प्रकृत् " कर्मणाम् ॥ ध - न्यानामिति विस्मयं विदधती पूर्वं तु पश्चात् प्रभो - र--स्येयं कृतिरातनोतु कमनक्काऽन्ताऽकटाक्षाऽऽक्षतः ||८|| १. न्विति नन्यर्थे । २. भ्रमरावली । ३. भव्यावली । ४. कान्तानां कटाक्षैः आक्षता - इतिच्छेदस्तस्य आ - ईषदपि क्षता विद्धा नो भवतीत्यर्थ इति चित्रम्, भ्रमराबली भव्यावलीयुगलस्य प्रदर्शितसादृश्येऽपि विरुद्धकरणमिति चित्रत्वं स्पष्टमेव । किञ्च कान्तानां कटाक्षः अक्षता - इतिच्छेदः तस्य न क्षतेति अक्षता - अविद्धा नो भवतीत्यर्थः, इति विचित्रं विगत चित्रमित्यर्थः । भ्रमरावली भव्यावलीद्वयस्य यत्पूर्वं सादृश्यं प्रदर्शितं तदधुनापि वर्तते एवेति चित्रत्वाभावः । परमेतस्मिन्नर्थे भव्यावल्यपि, वीरभगवतो जिनालयं संप्राप्तापि, भगवतो निर्वाणमहोत्सवं विदधानापि, तत्रामोदं दधानापि कान्ताकटाक्षैरक्षता न भवतीतिविशेषण चित्रतेति । ५. प्रकर्षेण कृन्तति छिनत्तीति प्रकृत् । ६. नश्यतीति नक्, न नक् अनक्, अविनाशि, अनन्तमिति यावत् तच्च तत्कं सुखं तद् अन्तः स्वभावो यस्येति अनक्कान्तः अत्र अनन्तसुखसाहचर्याद् अनन्तज्ञानादिकमपि संग्रहीतं भवतीति अनन्तचतुष्टयस्वरूप इति तात्पर्यम्, स चासौ अश्च विष्णुर्व्यापक इत्यर्थः । भगवतो वीरस्य सकलपदार्थविषयज्ञानवित्वात् व्यापकत्वमक्षतम् इति अनक्कान्ताः भगवान् वीर एव तस्य कटाक्षाः तेभ्यो जातं यद् आक्षं ज्ञानं तस्मादिति (तसिल् प्रत्यय:) तस्माद्धेतोः अस्य प्रमोरियमस्य श्लोकस्य पूर्वार्ध दर्शिता कृतिः कं सुखमातनोतु विस्तारयतु, धन्यानामिति पूर्वेण सम्बन्धः । पूर्वं विस्मयकरी पश्चात्तु भगवत्प्रसादात् ज्ञानलाभात् सुखकरी भवतु कृतिरियं भगवतः इति भावः । एवं वंशीधरस्येयं वीरस्तुतिरूपकृतिः भगवतः प्रसादजन्यज्ञानलाभात् सुखकरी भवतु धन्यानामित्यपि बोध्यमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012047
Book TitleBansidhar Pandita Abhinandan Granth
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBansidhar Pandit Abhinandan Granth Prakashan Samiti
Publication Year1989
Total Pages656
LanguageHindi, English, Sanskrit
ClassificationSmruti_Granth & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy