SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ६६० : मुनि श्रीहजारीमल स्मृति-प्रन्थ : तृतीय अध्याय Jaina evan तस्यात्मज सकलगौरगुरुदार श्रीराजसिंह नृपतिः सवितेव जातः । यस्मिन्नुदारपरिते नृपती प्रजानो नेवानि विकासमापुः ।। ३२ अस्ति पश्चिम तोयराशि तटभूदेशेषु देशः शिवो' झालावाड़ इति प्रथमधिगतः सर्वार्थसम्पत्प्रदः । चातुर्वर्ण्यमयी प्रजानवरतं धर्मं चरन्तीमुदा वेदोक्ते विधिपूर्वके निवसतं यस्मिन् सदातिभया ।। ३३ रणछोड़ पुरीति नामधेया विषये तत्र विभाति शोभना । सुरराजपुरी..........नरनारीभिरलं सुसेविता ॥ ३४ शक्रो यः प्रतिपत्तपक्ष दलने प्रौढ़ प्रतापानलः ज्योति - प्तादिगन्तरा समभवत् तत्राथ पृथ्वीपति । शूरः सत्पुरुसः प्रियोशुभकृतांश शरण्यसुधी कन्दर्पोपम दर्शनो-मृगदृशां श्रीमान्सिंहाभिधः ।। ३५ शूरः गुरूपः सुभगोऽभिमानी नेता नराणामरिवजेता । बभूव तस्याथ सुतो विनीतो राजा रसज्ञो भुवि रायसिंहः ।। ३६ विक्रमैः पीडितशत्रुम सुरक्षित क्षविवर्मा । पूर्ण राकेश्वर तुल्यधामा तस्यात्मजोभूदय चन्द्रसिंहः ॥ ३७ सकलशास्त्रविचारविशारदः सकलशरणभृतामपि पूजितः । सकलदानकरोऽस्य सुतोवना - वभयराज इति - धितां भवत् ॥ ३८ अमरराजसमद्युति उज्वल द्विरदराज कराभबृहद्भुजः । मनुजराज समाजसमाजितो विजयराज नृपोऽस्य सुतोऽभवत् ।। २९ राजा सहस्वात्त समानकीत्तिः सहस्र बाहूरिव तुल्यतेजः । सहस्रमल्लाधिक वीर्यसारः सहस्रमल्लोस्य सुतो बभूव ॥ ४० राजा प्रजापालन लब्धवर्णाः भूपः स कालो भर लोकपालः । कन्या स्फुरद भव्य नियमन तो गोपालसिहोंऽस्य सुतो बभूव ॥ ४१ आसीत् तनयो नृपः क्षितिभुजा मान्यं मनस्वीरर्ण कर्मः कर्मः गतः सतां सुखकरां यः कर्ण एवापरः । भूविख्यात यशावरोव सुमती करम्यर्त सोपमः कान्त कामदेव प्रतापदहन ज्वालावलीदद्धषतम् ॥ ४२ नृप विनय विवेक ज्ञान भक्ति प्रवीणः प्रवहदमृतधारा निर्मलांगप्रचारा । प्रथम पुरुष पुण्यैः पार्वतीवाद्रिभर्तुः बखतकुंवरी भामनी कन्यकास्था विरासीत् ॥ ४३ तां भीष्मकस्येव सुतां कुमारी कृष्णोऽमरैः सेवितपादोपमः । भूभूमिपाला चितपादपीठ: प्रतापसिंहो विधिनोपेते ।। ४४ तस्मादजायत् राजसिंहो नरेशः सम्यक् देशः पूजितः श्रीमहेशः । विस्वकीकृतार्थी विद्यास्कृति मन्मथस्येव मूर्ति ।। ४५ गुणौघरत्नसागरः भजादृशां सुधाकरः प्रतापपुंजभास्करो वसुंधरा धुरंधरः । विलासिनी मनमरः स्मरारि पूजनं रपरः यथा सराजसिंहजित् सुरेश्वरो नरेश्वरो ।। ४६ पदाभिषेकोत्सवे एव तेन हेम्नस्तुलादानमुदार बुद्धिः । यब्दु—– ६ शध कलामुपैति न कस्यचिद् भूमिभुजोपि बुद्धिः || ४७ । १. ३३ वें श्लोक से राजसिंह द्वितीय की माता के पक्ष का उल्लेख महत्त्वपूर्ण है अर्थात् प्रशस्ति के पूर्वार्ध में मेवाड़ नरेशों का तथा उत्तरार्थ में झालावंशजों, उनके वंश की पुत्री बख्तकुमारी (राजसिंह की माता) आदि का. For Private se Yawww.sonely.org
SR No.012040
Book TitleHajarimalmuni Smruti Granth
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1965
Total Pages1066
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy