SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ HERERNMENKARRRRRRERNEKRIR विभिन्न लेखक : संस्मरण और श्रद्धांजलियाँ : १३५ ३२-द्रव्या-लोका--भू-ख्याते, शुभे वैक्रम-वत्सरे । अक्षयायां तृतीयायां, श्रेष्ठे शुभ-मुहर्त्तके । ३३-पूर्व दिगिव भास्वंतं, भास्करं सुतमाप सा । तेजस्विना सुपुत्रेण, दिदीपे च तयोर्गहम् ।। ३४-श्री रिद्धकरणादासन, प्रतिकलास्तु ये जनाः । प्रभावाबालकस्यास्य, प्रेम्णा प्राप्ताः सुबन्धुताम् ।। ३५-बालकस्य प्रभावं तं, संवीक्ष्य पितरौ मुदा । जोरावरमलेत्याख्यां चक्रतूस्तस्य हर्षितौ ।। ३६-बाल्येऽपि तस्य सद्वृत्तिं, रुचिं धर्मे विलोक्य च । ऊचिरे बहवो वृद्धाः, 'अयं योगी भविष्यति' । ३७-ताते दिवंगते शीघ्र वाणी सत्या बभूव सा। जनन्या सह बालः सः, जैन-योगी बभूव यत् ।। ३८-वेदा -ब्धि-निधि-शीतांश'-मिते वैक्रम-वत्सरे। स्वीय-जन्म-तिथावेव, नागौर-नगरे वरे ।। ३६-जनन्या सार्द्धमादृत्य, निर्ग्रन्थ-व्रतमुत्तमम् । 'फकीरचन्द्र'-शिष्योऽभूत्, बालो जोराबरस्तदा ।। ४०-गुरोरिव गुरोस्तस्य, शास्त्रज्ञस्य प्रसादतः । स्वल्पेनैव स कालेन, पाण्डित्यं परमं गतः ॥ ४१-व्याकृतावागमे तर्के, साहित्ये गणिते श्रुते । निग्रंथानां समाचार्यां तथोत्सर्गापवादयोः ॥ ४२-व्याख्याने धर्म-चिन्तायां, श्रीसङ्गस्यानुशासने । पाटवं परमं लेभे, सर्व-तन्त्र-स्वतन्त्रताम् ।। ४३-प्राकृतौ व्याकृतौ साक्षात्, भास्वंतं भास्करं भुवि । अभिषिच्य निजे पट्टे, गुरुगु रोगृहं गतः ।। ४४-जोरावरो मनिर्दीप्यन, जैन-शासन-भास्करः । उन्निनीषुः समाज स्वं, रेभे धर्म-प्रभावनाम् ॥ ४५-अश्लीलानि कुगीतानि, गायन्तिस्म कुलांगनाः । उच्छिष्टं भोजयन्ति स्म, अस्पृश्यान् गहिणो महे ॥ ४६–वेश्या-नत्यं तथा रात्रौ, भोजनं जिन-मिषु । विलोक्य हृदयं तस्य, दुःखं लेभे परं यतः ।। ४७-न्यषेधयन् मनिस्तास्ताः, कुरूढी: स्वप्रभावतः । यानि निन्द्यानि कार्याणि, तानि सर्वाण्यभर्त्सयत् ।। ४८-बाल-वृद्ध-विवाहादीन् कन्यानां विक्रयं तथा । मृत्यु-भोज, महात्माऽसौ, व्याख्यानेष्वनिन्दयत् ॥ ४६-यदा लोकः कुरीत्यादीन, त्यक्त्वा शुद्धो भविष्यति । तदेव जिन-धर्मस्य, स्थापना संभवा स्थिरा।। ५०-इत्येवं मन्यमानोऽसौ, नीति-शास्त्रस्य देशनाम् । सार्द्ध धर्मोपदेशेन सततं कृतवान् मुनिः ।। CECTES Jain Pluton int Airww.anelibery.org
SR No.012040
Book TitleHajarimalmuni Smruti Granth
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1965
Total Pages1066
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy