SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीसूरीश्वरेणानेन राजस्थानप्रान्तीय सियाणानगरे १९४६ वैक्रमाब्दस्याश्विनमासस्यशुक्लपक्षस्य द्वितीयायां तिथौ" अभिधानराजेन्द्रकोषस्य लेखनमारब्ध, पूर्णता च १९६० वैक्रमाब्दस्य चैत्रमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ गुर्जरप्रान्तीयसूरतनगरेऽभवत् । अभिधानराजेन्द्रकोषस्यरचना तु सर्वथाऽऽपूर्वेवास्ति । अयं बृहद्ग्रन्थो विशालकायेषु सप्तखण्डेषु विभक्तोऽस्ति । अस्मिन्नभिधानराजेन्द्रकोषे जैनागमानामर्धमागधी शब्दाना मकारादिक्रमेण संकलनं विधाय तान् संस्कृतभाषायामनूद्य तेषां लिङ्गव्युत्पत्त्यर्थान् विलिख्य मूलसूत्र इमे शब्दा: कुत्र कस्मिन्नर्थे प्रयुक्ता इत्यपि सप्रमाणं दर्शितमस्ति । संकलनदृष्ट्या सप्तसु खण्डेषु १०५६३ पृष्ठसंख्या: सन्ति। मूल्यं च प्रतिभागस्य पञ्चविंशति मुद्रा: २५) सन्ति । भारश्च ३५ पञ्चविशद् किलोपरिमितमस्ति। इत्थं ग्रन्थ रत्नमिदं सार्धचतुर्दशवर्षेषु पूर्णतामगात् । वैशिष्टयमिदं यद्ग्रन्थस्यास्य रचनायाः सार्धचतुर्दशवर्षेष्वेते कुत्राप्येकस्मिन् स्थाने न स्थिता एवमेतेषां स्वीयान्यान्यानि धार्मिककार्याण्यपि यथावत् प्राचलन् पदयात्राऽ (विहारः) पियथापूर्वमभवत् । धार्मिकसामाजिक कार्याणां प्रत्युद्यततायां मनागपि शैथिल्यं नाऽऽभूत् । प्रतिदिनं धार्मिकप्रवचनैर्जनताया ध्यानमात्मकल्याणं प्रत्याकर्षयित सयत्ना अभवन् । अस्मिन् पंचपञ्चाशत् (५५) वर्षात्मक साहित्यजीवन एभिः सुरिभिविविधविषयेष्वेकषष्टि (६१) ग्रन्थानां रचना कृता । कस्मिन्नपि समाजे जाग्रतेः कान्तेश्च विस्तारस्य श्रेयोभाक् तस्य साहित्यमस्ति । जनेषु कान्तेराविर्भावकरण एतेषां साहित्यं प्रभूतं साहाय्यत्मकरोत् । सं. १९२५ वैक्रमाब्दे मालवा प्रान्तीय जावरा नगरे क्रियोद्धारं विधाय स्तुत्यां क्रियात्मकक्रान्तिमप्यकार्षुः । साहित्यक्षेत्रे एतन्निभमहाविद्वान् जैनसमाज एतेषामनन्तरं दृष्टिगोचरो न भवति ।। एतेषां रचनासु सर्वश्रेष्ठरचना "अभिधान राजेन्द्र कोषः” . अस्ति । यस्य प्रशंसा विश्वस्य विद्वद्भिर्मुक्तकण्ठं कृता । एभिः सर्वतोमुखी विकासः कृतः । स्वकीयं सम्पूर्ण जीवनश्च साहित्यसेवायां समर्पितम् । जयन्ति कृतिनो येषां, श्रीमद्राजेन्द्रसूरयः ।। जरामरणजाभीतिर्यश: काये न विद्यते ।।१।। रत्न-ज्योति अवनितल पर जब तमने किया वसेरा, मानव जीवन में तब आ गया अन्धेरा । भरतपुर में तब उदय हुआ रत्न दिवाकर, किया दूर तम को सबको ला दिया सतपथ पर ।।१।। वैराग्य भावना थी उनके रग रग में, रत्नराज से बने रत्न विजय उमंग में, ज्ञान की प्रचुरता पासी अल्प समय में, विचरते प्रतिबोधते प्रमोदसूरि संग में ।।२।। विवाद हुआ एक दिन इस विषय पर, ललकार दिया धरेणन्द्रसूरि को इस पर । तब श्री प्रमोदसूरि ने संघ सहमति पर, विषय राजेन्द्रसूरि नाम से शोभे गुरुवर ।।३।। दिया तब बना राजेन्द्र कोष चौदह वर्ष में, समग्र जगत का प्रतिबिम्ब है उसमें । अनुपम है यह स्वर्णिम इतिहास जैन जगत में, आमंत्रित हुए सोपान से देश विदेश में ॥४॥ हृदय सिन्धु में थे गुणों के अनमोल मोति, जिनसे जग सारा पाये राजेन्द्र ज्योति । युग प्रेरक स्वरूपज्ञ त्यागी गुरु का, रहे शशि पर सदा साया उन्हीं का ।।५।। -शशि, भण्डारी राजेन्द्र-ज्योति Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.012039
Book TitleRajendrasuri Janma Sardh Shatabdi Granth
Original Sutra AuthorN/A
AuthorPremsinh Rathod
PublisherRajendrasuri Jain Navyuvak Parishad Mohankheda
Publication Year1977
Total Pages638
LanguageHindi, Gujrati, English
ClassificationSmruti_Granth & Articles
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy