SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ यतीन्द्रसूरि स्मारक ग्रन्य इतिहासगजूकस्य गणदेवो, मोक्षदेवस्तया सुतौ।।३।। श्री आंबराज आदाय संघशपदमुत्तमम्। मेघा जेसल मोहण, नामान इतिच विख्याता। शत्रुञ्जयोज्जयजन्ताद्रि तीर्थे यात्रा विनिर्ममे।।१९।। गणदेवस्य रसालाच, चत्वारोजज्ञिरे पुत्राः।।४।। श्रोष्ठी की हट धन्नाौमतिापूंजीयुतेस्तथा। जेसलभार्यापूरी, तत्पुत्रास्त्रय इमे गुणैः ख्याता। श्री शत्रुञ्जयतारङ्गारासणेषुनुता जिना।।२०।। लक्ष्मीवन्तो यशसा, भुवनत्रयमण्डनप्रवराः।।५।। पुनरस्तोगालोकयो धने वारमनोहरम्। आम्बाकः प्रथमस्तत्रापरो जीन्दाभिधस्तथा। अत्याडम्बरतः संघ निधाय शकटो द्भटम्।।२१।। तृतीयो मूलराजाख्यो जातो पुण्य जनाग्रणी।।६।। साधर्मिकादिवात्सल्यं कुर्वन्दानं ददन्मुदा। आंबराजस्य भार्येयं, बहुरी तत्सुताविमौ। श्री संघेशपदं लात्वा श्री जिनराजसूरियुक् ।।२२।। शिवराज महाराजो, राणी श्याणी च पुत्रिवे।।७।। चतुर्दशे शते वर्षे नन्द वेद मिते५ करोत्। वल्लभा मूलराजस्य माल्हणदेऽभिधा बुधा। यात्रां शत्रुजयेतीर्थे रैवते चापि कीहटः ।।२३।। सहस्रराज तत्सूनुः श्रीदेवगुरुभचिन्तभाक् ।।८।। तथा श्रीकोहटाद्यैश्च पुञ्जीमातुः सुबान्धवैः। मोहनभार्या पुंजी च तु तत्सूनवः चत्वारः। 'मालारोपणोत्सवोऽकारि श्रीजिनराजसूरिभिः।।२४।। कीहट पासा देल्हा, धन्ना संघाधिप...ऽमी:।।९।। तदातृतोत्सवो भावसुन्दरस्य यतेरपि। को हटभार्या जाता, कर्पूरीतत्सुता चत्वारः। चतुर्दशशते ने दबाण'प्रमितवत्सरे।।२५।। प्रथमश्चोसभदत्ता धामाकान्हाख्यजगमालाः।।१०।। धन्नाधामाभिधानाभ्यां पंचम्युद्यापनं महत् सरस्वतिकौतिगदेव्या भार्ये साधु पासदत्तस्य। सागरचंद्रसूरीणामुपदेशात्कृतं वरम्।।२६ ।। नील्हाविमलाबंधु, सरस्वतीनन्दनौ जातो।।११। इतश्चास्मिन् महादुर्गे चतुर्दशशते मुदा। कौतिगदेवीपुत्राः कर्मणहेमाख्यठवकुराः प्रवरा। त्रिसप्ततितमेवर्षे सफली नुर्वाता धनम्।।२७।। देल्हाकस्योत्पन्नौ, पुत्रौ जीवन्द कुम्पाख्यौ।।१२।। संघाधिपतिना शेष्ठि धनराजेन साधुना आल्हीसुवल्लभाजज्ञे, धन्ना संघपतेस्तयोः।। जगपालसुताद्यात्मपरिवारयुतने पै।।२८।। जगपालस्तथानाथू अमराख्यौ सुता इमे।।१३।। सर्गसंघसमाकार्य नानादे शनिवासिनम्। धन्यस्य जगपालस्या, सतीनायकदे प्रिया। निशिष्टा सुप्रतिष्ठाप्ययं बिम्बानांकारितोत्तमा।।२९।। सुते चंद्रावली हस्तू, इत्याख्ये च मनोहरे।।१।। एवंविधानिसद्धर्म कार्याणि प्रतिवासरम्। नायकदेश्राविकया गुरुवरजिनभद्रसूरिवचनेन। .बु णास्ते चिरं श्राद्धाः विजयन्ते महीतले।।३०।। पुण्यार्थमलेखि तथा सन्देहविषौषधिग्रन्थः।।२।। इतश्च--श्री वीरतीर्थंकर राजतीर्थे स्वामीसुधर्मागणभृद्वभूव । इतश्च-आम्ब्रको मुनि चतुर्दशे४ शते बाणे बाहु' मिते वत्सरे तदन्वये चन्द्रकुलावतंश उद्योतन श्रीगुरुवर्द्धमानः।।३१।। करोत्।देवराजपुरि यात्रयोत्सवं श्री जिनेश्वरः श्रीजिनचन्द्रसूरि संविग्नभावोऽभयदेवसूरि। जिना दया रूपदेशनात् ।।१४।। वैरंगिक श्री जिनवल्लभोऽपि, युगप्रधानो जिनदत्तसूरिः।।३२।। उच्चानगयाँ यवनाकुलायां, यः कारयामास महाप्रतिष्ठा भाग्याधिकः श्री जिनचंद्रसूरि क्रियाकठोरो जिनपतिसूरि। मुनि द्विविद्यो' प्रमितेशुभाब्दे,विस्तारतः सूरि जिनोदयाख्यैः।।१५।। जिनेश्वरसूरिरुदारचेताः जिनप्रबंधोऽपितपोपनंता।।३३।। तथा मनुष्यलक्षं...: स्पुटघोटकपेटकम् प्रभावकः श्रीजिनचन्द्रसूरिः सूरिर्जिनादिः कुशलावसानः। शकटानां सहरूाणि मीलये त्वा महाजनम्।।१६।। पद्मापदं श्री जिनपद्मसूरिर्लब्धेर्निधानं जिनलब्धिसूरिः।।३४।। माग्ाणानां समस्ताशा...आपूरयन् धनम्। सैद्धान्तिकः श्रीजिनचन्द्रसूरिर्जिनोदय:सूरिरभूदभूरि। सद्दानधारया वर्षन् मार्गभाद्रपदांबुनत्।।१७।। ततः परं श्रीजिनराजसूरिर्वाकचातुरीरंजितदेवसूरिः।।३५।। चतुर्दशशते वर्षे षट्त्रिंशदधिवे नरे(१४३६) स्वबंधुजिंदामिधमूलराजः संयुक्तसंघाधिप आंबराजः। श्री जिनराजसूरीणां पादाब्जं सिरसा स्पृशत्।।१८।। अलेखयत्पुस्तकमात्ममातृपूंजी सुपुण्याय गिराथ तेषां।।३६।। andromoramaramarim Samson Garden Grom Grimoriam Gram Garamond sea porementiomontin Gram Gran CDMENGmGmGm Grantamara Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy