SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ - यतीन्द्र सूरि स्मारकग्रन्थ - जैन-साधना एवं आचार सन्दर्भ सुर-असुर नराईणं रिद्धिविसेसा सुहाई वा।। मरणविभत्ति ५१६ १. प्राकृतसूक्तिसरोज, भावनाधिकार, ३/१६ ८. लोगो विलीयदि इमो फेणोव्व सदेव माणुसतिरिक्खो। २. सक्तिसंग्रह, ४१, वि.द्र. जैन, बौद्ध तथा गीता के आचार - रिद्धिओ सव्वाओ सुविणयसंदेसणसमाओ।। भगवतीदर्शनों का तुलनात्मक अध्ययन, भाग-२, डॉ. सागरमल आराधना १७ जैन, पृ. ४२३ ९. प्रातस्तकं परित्यज्य यथेते यान्ति पत्रिणः। . ३. भावपाहुड ६६ स्वकर्मवशगाः शश्वत्तयेते क्वापि देहिनः।। भावनायोग ५ ४. तत्त्वार्थसूत्र ७/६, योगशतक ७९, योगशास्त्र ४/११७ १०. वपुर्विद्धि रुजाक्रान्तं जराक्रान्तं च यौवनम्। अद्धवमसरणमेगप्तभण्णसंसारलोपमसइत्तं। ऐश्वर्यं च विनाशान्तं, मरणान्तं च जीवितम्। ज्ञानार्णव १ आसवसंवरणिज्जरधम्मबोधिं च चितिज्ज।। भगवती ११. महाभारत, शांतिपर्व १७५/१६ आराधना १७१० १२. वाधनालक्षणं दुःखम्। न्यायसूत्र २१ ६. इदं शरीरमनित्यम् अशुच्यशुचिसंभवम्। १३. संयुत्तनिकाय ३४/१/१/१, पृष्ठ ४५१ (भाग-२) अशाश्वतावासमिदं, दुःखक्लेशानां भाजनम्।। उत्तराध्यनसूत्र १४. धम्मपद २७७ १९/१३ १५. भावनायोग पृ. ११ ७. सव्वट्ठणाइं असासयाइं इह चेव देवलोगे च కాదశరుదురురురురురురురురులోeninnanandురురురురంగారంలో Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy