SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ २३४ यतीन्द्रसूरि स्मारक ग्रन्य : जैन-धर्म सन्दर्भ (अ) उत्तराध्ययन - २३/१, २३/४ (ब) आचारांग, द्वितीयश्रुतस्कन्ध १५/११, १५/२६/६ नमोत्तुणं अरिहंताणं भगवंताणं आइयराणं, तित्थगराणं, (स) स्थानांग - ९/६२/१, १/२४९-५०,२/४३८-४४५, ३/५३५, ५/ सयंसंबुद्धाण....धम्मदयाणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, २३४ धम्मवर-चाउरंत-चक्कवट्टीणं जिणाणं जावयाणं, तिन्नाणं, तारयाणं, (द) समवायांग - १/२, १९/५, २३/३, ४, २५/१, ३४/४, ५४/१ बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं। (इ) भगवती - ९/१४५ कल्पसूत्र-१६ (प्राकृतभारती, जयपुर) 'तिथ्यं पुण चाउवन्ने समणसंघे - समणा, समणीओ, सावया, परिसुत्तमाणं, पुरिससीहाणं पुरिसववरपुंडरीयाणं पुरिसवर-गंधहत्थीणं। सावियाओ।' लोगुत्तमाणं, लोगनाहाणं, लोगहियाणं, लोक-पईवाणं, लोग भगवतीसूत्र, शतक २० उ. ८ सूत्र ७४ पज्जीयगराणं। 'तित्थंति पुव्वभणियं संघो जो नाणचरणसंघाओ। कल्पसूत्र-१६ इह पवयणं पि तित्थं, तत्तोऽणत्यंतरं जेण।। दीर्घनिकाय पृ. १७-१८ (हिन्दी-अनुवाद) में छह तीर्थंकरों का उल्लेख विशेषावश्यकभाष्य, १३८० मिलता है - १. पूर्ण काश्यप २. मक्खलि गोशाल ३. अजितकेश आचारांग १।४।११ कम्बल ४. प्रबुद्ध कात्यायन ५. संजयबेलट्ठिपुत्त ६. निगण्ठ नातपुत्त। पुरिमा उज्जुजडा उ, वंकजडा या पच्छिमा। (अ) उत्तराध्ययन - २३/१, २३/४ मज्झिमा उज्ज पन्ना य, तेण धम्मे दुहा कए ।। (ब) आचारांग, द्वितीयश्रुतस्कन्ध-१५/११; १५/२६/६ - उत्तराध्ययन २३।२६ (स) स्थानांग - ९/६२/१, १/२४९-५०,२/४३८-४४५, ३/५३५, ५/ स्थानांग ४/३३९ (द) समवायांग - १/२, १९/५, २३/३, ४, २५/१, ३४/४, ५४/१ भगवं अरिट्ठनेमि ति लोगनाहे दमीसरे। (इ) भगवती - ९/१४५ उत्तराध्ययन २२/४ 'तिथ्यं पुण चाउवन्ने समणसंधे - समणा, समणीओ, सावया, 'इमेहि य' णं वीसाए कारणेहिं आसेविय - बहुलीकएहिं तित्थयरनाममोयं सावियाओ।' कम्मं निव्वत्तिंसु, तं जहा - । भगवतीसूत्र, शतक २० उ. ८ सूत्र ७४ पारद्धतितित्थयरनामबंधभवाओ 'तित्थंति पुव्वभणियं संघो जो नाणचरणसंघाओ। तदियभवये तित्थयरसंतकम्मियजीवाणं मोक्खगमणणियमादो। आचारांग १।४।१।१ __ - धवला ८/३, ३८/७५/१ पुरिमा उज्जुजडा उ, वंकजडा या पच्छिमा। जैनेन्द्रसिद्धान्तकोश, भाग १, पृ. १४०, भाग २, पृ. १५७ मज्झिमा उज्ज पन्ना य, तेण धम्मे दुहा कए । जैनत्व की झाँकी, (उपाध्याय अमरमुनिजी) पृ. ५३ - उत्तराध्ययन २३।२६ १५. करुणादिगुणोपेतः, परार्थव्यसनी सदा। इह पवयणं पि तित्थं, वत्तोऽणत्यंतरं जेण।। तथैव चेष्टते धीमान् , वर्धमान् महोदयः। तत्तत्कल्याणयोगेन, कुर्वन्सत्वार्थमेव सः। विशेषावश्यकभाष्य, १३८० तीर्थकृत्वमवाप्नोति, परं सत्वार्थसाधनम् ।। स्थानांग ४/३३९ योगबिन्दु २८७-२८८ भगवं अरिट्ठनेमि ति लोगनाहे दमीसरे। १६. चिन्तयत्येवमेवैतत् स्वजनादिगतं तु यः। उत्तराध्ययन २२/४ तथानुष्ठानतः सोऽपि धीमान् गणधरो भवेत् ।। 'इमेहि य' णं कारणेहिं आसेविय - बहुलीकएहिं तित्थयरनाममोयं कम्म योगबिन्दु, २८९ निव्वत्तिंसु, तं जहा - । १७. संविग्नो भव निर्वेदादात्मनि:सरणं तु यः। जैनेन्द्र सिद्धान्तकोश, भाग १, पृ. १४०, भाग २, पृ. १५७ आत्मार्थसम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली।। जैनत्व को झांकी, (उपाध्याय अमरमुनिजी) पृ. ५३ वही, २९० करुणादिगुणोपेतः, परार्थव्यसनी सदा। १८. पण्हावागरणदसासु णं ससमय परसमय पण्णयवय-पत्तेयबुद्ध। तथैव चेष्टते धीमान् , वर्धमान् महोदयः। समवायांग, (सं. मधुकरमुनि) ५४७ तत्तत्कल्याणयोंगेन, कुर्वन्सत्वार्थमेव सः। १९. उत्तराध्ययनचूर्णि १८/६ सावया, ११. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy