SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ - यतीन्द्रसूरि स्मारकग्रन्थ - जैन दर्शन - १६. प्रदिश्यन्त इति प्रदेशां परमाणवः। वही-२/३८, पृ. १३८ १७. प्रदेशमात्रमाविस्पर्शादिपर्याय प्रसवसामर्थ्य नाण्यन्ते शब्द्यन्त सन्दर्भ इत्यणवः। वही, ५/२५, पृ. २२० १. (अ) देवेन्द्रमुनि शास्त्री : जैन दर्शन १८. सौम्यादात्मादयः आत्ममध्या आत्मान्ताश्च। वही, ५/२५, स्वरूप और विश्लेषण, पृ. १६४-१६५ पृ. २२० (ब) भा.द. रूपरेखा पृ. १६३ १९. प्रदेशमात्रोऽणुः न खरविषाणवदप्रदेश इति। तत्त्वार्थवार्तिक, २. पोग्गल देवं उच्चइ परमाणू णिच्छएण नियमसार, गाथा-२० ५.११.४, पृष्ठ ४५४ ३. परमाणु चेव अविभागी, कुन्दकुन्दाचार्य पंचास्तिकाय, गाथा-७५ २०.यथा विज्ञानमादिमध्यान्तव्यपदेशभावेऽप्यस्ति तथाऽणुरपि ४. सव्वेसिं खंघाणं जो अंतो तं वियाणं परमाण सो सस्सददो इति। वही, ५.११.५, पृ. ४५४ असद्दो अविभागी मूत्तिभवो। वही, गाथा ७७ २१. तेषामणूतामस्तित्वं कार्यलिंगत्वादवगन्तव्यम्। कार्यलिंग हि आदेशमत्तमुत्तो धादुचदुकस्स कारणं जो दु। कारणम् । नाऽसत्सु परमाणुषु शरीरेन्द्रिय महाभूतादिलक्षणस्य सो णेओ परमाणू परिणामगुणो सयमसद्धो।। कार्यस्य प्रादुर्भाव इति। वही, ५.२५.१५ पृ. ४९२ णिच्चो णाणंवकासो ण सावकासो पदेसदो भेत्ता। २२. भेदादणुः। तत्त्वार्थसूत्र, ५/२७ । खंधाणं पियकत्तापविहत्ता कालसंसाणं।। २३. कारणेमेव तदन्त्यमित्यसमीक्षिताभिधानम् कथञ्चित् वही, गाथा-७८ और ८० कार्यत्वात्। तत्त्वार्थवार्तिक, ५.२५. ५ पृ. ४९ ६. (क) एयरसं वण्णगंधं दो फासं सद्दकारणमसइं। २४. नित्य इति चायुक्तस्नेहादि भावेनानित्यत्वात् स्नेहादयो हि संघतरिदं दव्वं परमाणूं तं वियाणेहि। वही, गाथा-८१ ।। गुणाः परमाणौ प्रादुर्भनन्ति नियन्तिच्च (ख) एयरसरूवगंध दो फासं तं हवे सहावगुणं ...।। आ. ततस्तत्पूर्वकमस्यानित्यत्त्वमिति। वही, ५.२५, ७ पृ. ४९२ कुंदकुंद, नियमसार, गाथा२६ २५. नित्यवचनमनादि परमाण्वर्थमिति, तन्न किं कारणम् तस्यापि अत्तादि अत्तमज्झे अत्तंतं णेव इंदिए गेजझं। स्नेहादिविपरिणामाभ्युपगमात्। न हि निष्परिणामः अविभागी जं दव्वं परमाणू तं विणाणाहि। आ. कुंदकुंद, कश्चिदर्थोस्ति। वही ५.२५.११ पृ. ४९२ नियमसार, गाथा-२६ न चानादि परमाणु म कश्चिदस्ति भेदादणः इतिवचनात्। ८. धाउचउवकस्स पुणो जं हेऊ कारणतिं तं णेयो। वही ५.२५.१०, पृ. ४९२ खंधाणां अवसाणो णादवो कज्ज परमाण। नियमसार, गाथा-२५ २६.निरवयश्चाणुरत एकरसवर्णगंधः। वही, ५/२५/१३, पृ. ४९२ ९. नाणोः तत्त्वार्थसूत्र ५/११ २७. तत्त्वार्थवार्तिक, ५/२५/१६ पृ. ४९२-४९३ १०. भेदादणुः। वही, ५/२७ २८. वही, ५/२५/१६, पृ. ४९२-४९३ ११. अनादिरमध्योऽप्रदेशी हि परमाणुः। २९. तत्त्वार्थवार्तिक ५/१/२५, पृ. ४३४ सभाष्यतत्त्वार्थाधिगमसूत्र, ५/११, पाँ. २५६ ३०.देवसेनः नयचक्र, गाथा १०१ १२. कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। ३१.डब्लू. टी. स्टेटस: ग्रीक फिलोसफी पृ. ८८ एकरसगन्धवर्णोद्विः स्पर्शः कार्यलिंगश्च। वही ५/२४ पृ. २७४ ३२. वही १३. इति तत्राणवो बद्धाः स्कन्धास्तु बद्धा एवेति। वही। ३३. भारतीय दर्शन, सम्पादक-डा.न.कि. देवराज, पृ. ३५३ १४. अणो प्रदेशो न संततिः प्रदेशमात्रत्वात्। सर्वार्थसिद्धि, ५ ३४. प्रो. हरेन्द्रप्रसाद सिन्हा, भारतीय दर्शन की रूपरेखा, पृ. २६८ ११, पृ. २०५ ३५. आचार्य अमृतचंद्र-तत्त्वप्रदीपिकावृत्ति, गाथा ७८, पृ. १३३ १५. किञ्च ततोऽल्पपरिमाणाभावात्। ३६. वही न ह्यणोरल्पीयानन्योस्ति। वही ३७. डब्लु. टी. स्टेटस-ग्रीक फिलोसफी, पृ. ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy